Book Title: Nalayanam
Author(s): Yashovijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________ // 25 // // 26 // // 27 // IATIA III NISHISHITA // 28 // सोऽपि मुक्त्वा शुनस्तस्मिन् मुनौ मनुजवन्दिते / राजा तरुतलासनमध्यास्त पटमण्डपम् तदा तत्र प्रिया तस्स राज्ञी वीरमती स्वयम् / अनेकलक्ष्यहस्ताभिः समं मेरीभिराययो ततो भूभुजि भुञ्जाने खञ्जनाक्षी निषेदुषी / ददर्श तदवस्थं तं मुनि नयन्योः पुरः तं वीक्ष्य मङ्क्षु मुपितेव विभिन्नचित्ता सा शीघ्रमुत्थितवती शुनकानपास्य / गाढ शुशोच सुचिरं शुचिशीललीलाकीलालमालितसमस्ततर्नु मुनि तम् केयं मनुष्यमृगया धिगहो प्रमादं हा देव ! कोऽयमतिदुष्टमतिप्रपश्चः / कल्पद्रुमः परशुचिः शकलीकृतोऽयं चिन्तामणिविंदलितः कठिनोपलेन शापं कदापि कुपितस्तव चेददास्यत् तत् का गतिः समभविष्यदिह क्षणेन / एहि क्षमापरममुं भगवन्तमन्तर्वन्दस्व विश्वजनवन्धमनिन्द्यकीर्तिम् इति हिमगिरिराजा बोधितो वीरमत्या तमनु मुनिवरेन्द्रं भूयसा भक्तियुक्तः / भषणगणकतानां तस्य दन्तवणानां रुजमुरुमपहर्तुं सप्रयत्नो बभूव इति श्री माणिक्यदेवसूरिकृते नलायने नवमे स्कन्धे प्रथमः सर्गः // 1 // // 29 // || ASIA III A TRII STI AJIT SIN // 30 // // 31 // FLA

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420