Book Title: Nalayanam
Author(s): Yashovijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 416
________________ दशमे सर्गः४ साध्वीशिरोमणिदमयन्त्या : कालधर्मा %= = // 187 // = II II Aila ME AIII Assile दशमे स्कन्धे चतुर्थः सर्गः। अथ सत्कर्मसम्बन्धान भोक्तुं भोगफलात्मनः / पुण्यश्लोकः स राजर्षिरासीदुत्तरदिक्पतिः सार्द्धषोडशवर्षीयः पुरुषाकृतिमुद्वहन् / उत्तस्थौ रत्नपर्यङ्कात् स विक्षिप्तोत्तरच्छदः ततो जय जयेत्युच्चैनन्द नन्देति चोच्चकैः / भद्रं भद्रमिति व्यक्तं व्याजहुत्रिदिवौकसः चमरालङ्कतां बिभ्रद् गदामुद्दामविग्रहः / प्राप देशप्ररोहस्य स श्रियं वटशाखिनः कमपि प्रियमुद्दाममपुष्यत् पुष्यकं तदा / स्वामिनाधिष्ठितं तेन विरिश्चिनेव वारिजम् पुरातनतनूत्पत्या तस्यैव दयितास्थितौ / भीमोद्भवापि सा देवी तत्रैव समजायत महाबलः समं पत्न्या ऋतुपर्णः स पुष्करः / तस्यैव भृत्यभावेन समजायत तत्क्षणम् जानतामवधिज्ञानात् तेषां प्राग्भवमात्मनः / जज्ञेऽनुस्यूतसन्धाना सर्वेषां प्रेमशृङ्खला धनाधिपतिमुत्पन्नं नूतनं तमवेक्षितुम् / उत्कण्ठिताः समाजग्मुस्तत्र शक्रादयः सुराः तस्याभिषेकसंस्कारं कर्तुं प्रगुणपाणयः / तिष्ठन्ति स्म महेन्द्राद्या महता संभ्रमेण ते ततः परमया भक्त्या ललाटघटिताञ्जलिः / प्रणम्य वेत्रपाणिस्तं वज्रिवीय व्यजिज्ञपत दिष्ट्या देव ! यदेतेषां सर्वेषामनुजीविनाम् / भागधेयैस्त्वमस्माकमुत्पन्नोऽसि धनेश्वरः = = = = = or u vo24. = = = = जा III 4 बजाना // 7 // // 87 //

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420