Book Title: Nalayanam
Author(s): Yashovijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 415
________________ // 32 // // 34 // // 35 // | RISHI Ala NFINIFII III GAR तदकपालिसंभूतपुलकः शुशुमे मुनिः / अकालजलपृष्ट्येव कदम्बः स्फुटकोरका ततो विकृतिमात्मीयां संवृण्वन् स्मृतसंयमः / स देवेन कृतां मायां विवेद च निनिन्द च जवादन्तर्दधे रम्भा संभ्रमेण मुनीशितुः / कितवः कृतकर्त्तव्यो न छुपायेन तिष्ठति मुनीन्द्रोऽपि तदात्मीयं शीलदर्पणलाञ्छनम् / ततक्ष सुतरां तीक्ष्णैस्तपःशाणैरनेकशः रूपं ममापि च तथैव विकृत्य कृत्यैः शक्राज्ञया यदमरै'छलितो नरेन्द्रः। तेनास्म्यहं तदुपसर्गनिमित्तभूता मत्वेति भीमतनयापि तपस्ततान नानाशनैरनशनैर्लपिताङ्गयष्टिः स्वाध्यायसंयमसमाधिषु बद्धकक्षः। श्रीमान् मुनिः क्षपितकर्मनलोऽमलोऽपि भाग्यैरभूदुपरि सर्वमहामुनीनाम् तस्मिन् गते नपऋषौ अवनान्तरेण सम्यक् समाधिपरिणामपरायणे च / साध्वीशिरोमणिरसङ्ख्यगुणैकभूमिर्मीमोद्भवापि समपद्यत कालधर्मम् इति श्रीमाणिक्यदेवसूरिकृते नलायने दशमे स्कन्धे तृतीयः सर्गः॥३॥ HIA ! 4 II STI ASI SITE // 37 // // 38 //

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420