Book Title: Nalayanam
Author(s): Yashovijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 413
________________ // 4 // // 7 // युग्मम्॥ बाजाISHI ISSIVISI II II | यथा पाणिग्रहारम्भो यथा दिग्विजयोद्यमः / तथा तस्याभवत् कोऽपि संयमग्रहणोत्सवः अर्चयन् सर्वचैत्यानि प्रयच्छन् दानमर्थिनाम् / अन्वितः स पुरीलोकनिर्ययौ नगराद् बहिः अनुज्ञाप्य जनं सर्व तत्र विश्लेषकातरम् / प्रविवेश महारण्यं सभार्यो भूभुजां वरः श्रुतशीलो महामन्त्री बाहुकश्च महाबलः / महाबलो महाबाहुः केशिनी च कुशाग्रधीः ऋतुपर्णश्च भूपालः पुष्कराद्याश्च पार्थिवाः / तदा विहाय गार्हस्थ्यं वनवासं प्रपेदिरे मध्ये गीतार्थसार्थानां तचं ज्ञात्वा गुरोर्मुखात / महाव्रतधरो धीरः स चकार महत तपः अथ क्रमादनातङ्कमकलङ्कमसङ्करम् / अनागाधमनावाधमनूमिपरिवारितम असंहननसंस्थानमलिङ्गमगुणत्रयम् / विवेश विशदं राजा सद्यः स ब्रह्मसागरम् तपस्तपस्यतस्तस्य तथ्यमित्थं तपोवने / स्वराज्यहरणाशङ्की शक्रोऽपि हृदि चुक्षुमे ततस्तस्य तपोविघ्नं कर्तुं कीर्तिपयोनिधेः / आययुर्वासवादिष्टा भुवमप्सरसो दिवः न सेहिरे समाधिस्थैर्मुनिमिनिभृतैरपि / बलात् पुलकदायिन्यो मलयाचलवीचयः चक्रे कर्णकुरङ्गाणां बन्धनं गुणवन्धुरा / देवगानमयी काचिद् वागुरा दूरविस्तृता तथापि हि तमक्षोभ्यं राजर्षिमपकर्षितुम् / न कथञ्चित् सुरस्त्रीणां स्वीचक्रे साहसं मम ततः किमपि केशिन्या सम्यक् साम्यं दधानया। बभूव छद्मवैदर्भी रम्भा मेनकया सह ददर्श क्रियमाणां तां नलः कलविलापिनीम् / घोरराक्षसवेपेण चित्रं चित्ररथेन खे DESISTERI-IIEISHI RISHIFIERIFI // 10 // युग्मम् // // 11 // // 12 // // 13 // // 14 // // 15 // // 17 //

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420