Book Title: Nalayanam
Author(s): Yashovijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________ दशमे इन्द्रसेनस्य राज्याभिषेका॥ सर्गः२ // 185 // II AIIAN II-IIIHITHE न कथञ्चिद् विरज्यन्ते जन्तवः सिद्धसाध्वसाः / मधुबिन्दुनरप्रायाः प्रायः कृपणवृत्तयः धर्मादग्निवलति जलदो वर्त्तते वाति वातः / चन्द्रादित्यौ भृशमुदयतः सागरः पाति सीमाम् / त्राता दाता शरणमचलो धर्म एकः किमन्यत् / निर्माणां नरककुहरकोडवासः सदैव // 9 // ज्ञात्वापि धर्म मुनिभिः प्रणीतं क्रियापरो युक्तिमुपैति नान्यः / मासाहसप्रायगिरो वराका हस्तस्थदीपाः प्रपतन्ति कूपे // 10 // प्रपित्सुना मुक्तिपदं भवाब्धेः सदैव भव्येन गुरुनिषेव्यः। दवाग्निरुद्धेऽध्वनि पङ्गुमन्धः स्कन्धेन धत्ते नहि निर्गमाय // 11 // इति निरुपमरम्यनिर्मलैः सूरिभर्तुर्वचनरसतरफ़ैधौतमिथ्यात्वपक्कः। सपदि सपरिवारो वैरसेनिर्विरक्तः कृतमातेरुदतिष्ठद् विष्टपव्यापिकीर्तिः // 12 // इति श्रीमाणिक्यदेवमूरिकृते नलायने दशमे स्कन्धे द्वितीयः सर्गः॥२॥ DISEASI II IIIIIIIII दशमे स्कन्धे तृतीयः सर्गः / 00000अथ प्राप्य पुरं श्रीमान् मनीषी निषधेश्वरः / राज्याभिषेकसंस्कारमिन्द्रसेनस्य निर्ममे नलं दीक्षोन्मुखं ज्ञात्वा तत्सुतं च पदस्थितम् / समहर्षविषादानां जनानां काप्यभूद् दशा // 2 // // 185 //

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420