Book Title: Nalayanam
Author(s): Yashovijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 418
________________ // .20 // प्रशस्विः // स्कन्धे सर्मः४ // 21 // ર૮૮ાા अनन्ताय नित्याय नित्यं नमस्ते नमस्ते नमस्ते नमस्ते नमस्ते स्तवनमवनतः स तथ्यमित्थं नवनवमङ्गलकारि चारु कृत्वा / अभदजभिजनाभिधानधन्यं धनदपदं त्रिदशेश्वराभिषिक्तः एतत् किमप्यनवमं नवमङ्गलाद्दू साहित्यसारविदुषा कविना कृतं यत् / तस्यार्यकर्णनलिनस्य नलायनस्य स्कन्धो जगाम दशमः शमसंभृतोऽयम् उत्पत्तिदौत्यवरविड्वरशीलसूचासंयोगराज्यभवनिर्वहणाभिधेयाः। स्कन्धा भवन्ति दश यस्य नलायनस्य पूर्ण तदेतदधुना धनदप्रसादात् इति श्रीमाणिक्यदेवसूरिकृते नलायने दशमे स्कन्धे चतुर्थः सर्गः // 4 // // 22 // // 23 // NRI III II III - III VIII IS ISHI-IIIIII-FIFle समाप्तं चेदं नलायनं 1 कुबेरपुराणं 2 शुकपाठ 3 इत्यपरनामकम् / संपूर्णोऽयं ग्रन्थः। 2RRRRRRRRR222 // 18 //

Loading...

Page Navigation
1 ... 416 417 418 419 420