Book Title: Nalayanam
Author(s): Yashovijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________ नवमः स्कन्धः। नवमे स्कन्धे प्रथमः सर्गः / HI1IATIlaIAISHINIजIनICK अथ नत्वा सपत्नीके नृपतौ पुरतः स्थिते / उवाच विशदां वाचं वाचंयमशिरोमणिः राजन् ! स्वभावभव्यस्य भवतो धर्मदेशनाः / दीयमाना विराजन्ते कर्पूरे पुष्पवासवत् राज्यं विभवसंपूर्ण भार्या भक्तिपरायणा / धर्मश्रद्धाचितं चेतश्चिन्त्यते किमतः परम् राजन् ! दमनकस्याहं सतीर्थ्यस्तथ्यवाग् मुनिः / अर्थानुगामिना नाम्ना विश्रुतः श्रुतसागरः तत् किमत्र बहूक्तेन ममाशीयुवयोरियम् / त्वमिवान्योऽपि सर्वोऽस्तु नृपतिर्धर्मतत्परः तमेवं वादिनं विद्वान् शत्रुकालानलो नलः / व्याजहार हरन् चित्तं साञ्जलिर्जलजाननः भगवन् ! धन्य एवास्मि सर्वथापि जितं मया / यमेवमनुरुध्यन्ते निर्ममास्त्वादृशा अपि कलिर्जितः प्रिया प्राप्ता साधिता भरतावनी / करोति न तथा हर्ष यथा युष्मकृपा मयि भगवन् ! सर्वसामान्य मानुष्येऽपि हि तिष्ठति / अलौकिकमिदं देव्या ललाटतिलकं कुतः ! कथं च विरहो देव्याः कश्चित् कालमभूद् मम / त्रिखण्डभरतैश्वयं कथं वाधिगतं मया IASI ARII ASHISIIIIIIIsle // 4 // // 8 // // 9 // // 10 //

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420