Book Title: Nalayanam
Author(s): Yashovijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________ नवमे // 27 // H I SIR सर्ग:२ // 28 // देशनान्तरे नलस्य पूर्वमव| कथनम्। // 18 // तदादि सहितो देव्या गीतार्थान् परिशीलयन् / मम्मणो धर्मकर्माणि चक्रे चक्रधरोपमः देवीव वीचिभिरमीक्ष्णमनुव्रतादि धर्माम्भसां हि मितवान्मनसाङ्गमागा / अष्टापदादिशिखरस्थितचैत्यमूर्वी सुश्रद्धधे किमपि वीरमती प्रणन्तुम् विज्ञाय च व्यतिकरं हदि सा तदर्थसामध्येवाहनसहायवतामसाध्यम् / सानिध्यतः किमपि शासनदेवतायाः पूर्ण मनीषितमियेष निजं विधातुम् तदा तदाराधनसाधनाय तदीयमूर्ति विधिवद् विधाय / अपूजयत् प्राज्यसमाधिबन्धा हिमाद्रिभूपालचमूखिसन्ध्यम् इति श्रीमाणिक्यदेवसूरिकृते नलायने नवमे स्कन्धे द्वितीयः सर्गः // 2 // // 29 // IATSAIIMSHINIII II ASHIS नवमे स्कन्धे तृतीयः सर्गः। // 1 // DIII AISFII A इति तस्या वितन्वत्याः प्रीतां शासनदेवताम् / कुशलस्तरशायिन्या दिनानि कतिचिद् ययुः सा जागरणमष्टम्यां पूर्णिमायां च कुर्वती / निनाय कलगीताब्यरात्रीरारात्रिकादिभिः BITA II // 18 //

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420