Book Title: Nalayanam
Author(s): Yashovijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 408
________________ दशमे दशमः स्कन्धः नलस्य भवान्तर| प्रेक्षणम् // सर्मः१ दशमे स्कन्धे प्रथमः सर्गः। // 18 // IIIIIII-IINIK तयोनिविडसंसारक्रीडासरणिसारणिः / अनवस्थितसन्ताना न कापि तुष्टिमाययौ सुरूपं प्रियकान्तत्वं साम्राज्यं रोगहीनता / इत्यमी हेतवः सर्वे स्मराग्निसमिधः स्मृताः सातिरेकाणि वर्षाणां लक्षणि नवतिर्ययुः / नित्यं नवनवस्तस्य तथापि मदनोत्सवः सौन्दर्गविजितेन्द्रस्य साधर्मिकतया तनोः / आनुगुण्यमिव प्राप नैषधस्य मनोभवः तमन्यदा सभासीनं प्रतिहारनिवेदितः / ऊचे कुशीलवाचार्यः कश्चित् प्रेक्षाणकक्षणे बहवोऽपि त्वया दृष्टाः पृथिव्यां देव ! नर्तकाः। पुनर्नर्तकमेकं मे नृत्यन्तमवधारय इति प्रश्रावितं तेन क्षिप्त्वा जवनिका जवात् / प्रविवेश भ्रमन् रक्षमण्डपे ग्रामशूकरः धीरमञ्जीरझात्कारं हारकेयूरमालिनम् / सुकण्टमुकुटाटोपं वल्गत्कनककुण्डलम् विचित्रकरणोपेतैरङ्गहारैर्मनोहरैः / नृत्यन्तं वीक्ष्य तं भेजे विस्मयं सकला सभा तालमानलयैस्तस्य घण्टालीनादिभिः शुभैः। चित्रचित्रतरैश्चित्तं चकृषे विदुषामपि IIIII जाना जाता // 7 // // युग्मम् // 9 // // 183 //

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420