Book Title: Nalayanam
Author(s): Yashovijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 393
________________ // 31 // सपदि भरतभर्तुस्तस्य राज्याभिषेके जहषुरपि पितृणां देवतानां च सङ्घाः इतिश्री माणिक्यदेवमूरिकृते नलायने अष्टमे स्कन्धे तृतीयः सर्गः // 3 // IIIIIIIIIII-IIII अष्टमे स्कन्धे चतुर्थः सर्गः। ततः प्रववृते पृथ्व्यामखण्डं नलशासनम् / अखिलक्ष्माभृतां मूर्द्धनि रवेरिव महन्महः वांश्च विद्याधराधीशान् वैताढ्याचलवासिनः / स विश्वविजयी राजा विससर्ज कथश्चन // 2 // महाबलस्तु तत्रैव तस्थौ तद्भक्तिवाञ्छया / मीमजादेशवर्त्तिन्या केशिन्या सह सर्वदा // 3 // निर्जितः पुष्करो राजा निर्ययौ न निजालयात् / तस्मिन् स वैकृतं पूर्व तस्मिन् मनसि लजितः // 4 // ईशे क्रौञ्चकर्णारिदेवी च दमनस्वसा / अभिगम्य गृहं संभावयामासतुराशु तम् वत्स ! किं हृदये दुःखं दधासि बहुधा मुधा / त्वयि ह्येवंविधे बन्धौ मम सौस्थ्येन को गुणः // 6 अहं च त्वं च मेदिन्यां वीरसेनसुतावुभौ / एकस्त्वं देवरो देव्या दमयन्त्या ममानुजः व्यवसायः समग्रोऽयं कुटुम्बस्य कृते नृणाम् / तदेव यस्य नात्मीयं तस्य क्लेशो निरर्थका // 8 // येषां कुलजने दुःस्थे परेषु धनपोषणम् / बहिःसारा हि ते लोका विशालाः फलसन्निभाः

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420