Book Title: Nalayanam
Author(s): Yashovijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 385
________________ जय जय जय शत्रून् मङ्गलं मङ्गलं ते पुनरपि निजदेशे सुप्रवेशस्तवास्तु / इति कलकलवृन्दैर्बन्दिना सूचितोऽभूत् पृथुकटकनिवेशस्तस्य गङ्गातटेषु इति श्रीमाणिक्यदेवसूरिकृते नलायने अष्टमे स्कन्धे प्रथमः सर्गः॥ 1 // // 29 // FI SIBEII AISAlla II AIII NIBHILAIFIC अष्टम स्कन्धे द्वितीयः सर्गः। - तमागतमुपश्रुत्य कृतदिग्विजयं नृपम् / न पुष्करनृपस्यासीत् मनःक्षोभो मनागपि समर्थोऽपि नलस्तस्मिन् न च दण्डमधारयत् / क नु संबधबद्धानां प्रहर्तुं प्रगुणाः कराः प्रजिघाय ततो दूतं नलस्तस्मै वचोहरम् / परचित्तमहाकूपे स हि प्रथमसङ्कमः स तत्वकलया वाचा सदाचारविदाम्बरः / अभाषत सभासीनमदीनं पुष्करं प्रति दिल्या त्वं बड़से राजन् ! जयेन विजयेन च | दशदिग्विजयं कृत्वा न च भ्राता समागतः अद्य भूमिभृतः सर्वान् नले कुर्वति किङ्करान् / वीरसेनकुलं कान्त्या जित्वा मेरुमपि स्थितम् सर्वे शिरसि सानन्दं वहन्ति नलशासनम् / अग्रजत्वेन ते पूज्यः स तु राजा विशेषतः तस्मिनिह समायाते जिगीषौ ज्येष्ठबान्धवे / स्वागताचारवन्ध्यस्त्वं किं मूढ इव तिष्ठसि ! IASHI III III STI ASHISISle // 2 // // 4 // // 8 //

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420