Book Title: Nalayanam
Author(s): Yashovijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 389
________________ EII III AISFIlla III AIII VIII Ile सापि कान्ता मया दिष्टा तेन मन्त्रेण तत्क्षणम् / मुष्टिदानं कलत्रस्य क्षेत्रपालः सुनिर्ममे // 51 // कर्मणा तेन सुप्रीतः कलत्रभैरवोऽभवत् / गणप्रस्तारभङ्गेन गरुत्मानिव पिङ्गले // 52 // स च मन्त्रस्त्वया नीतः कुण्डिनाध्वनि मन्मुखात् / कृत्वा तद् विषयं द्यूतं देव! दिव्यदिवानिशम् // 53 // मुष्टितच जवाजानन् राजन् ! स्वस्य परस्य च / केनापि जेष्यसे तत्वं सर्वदानविशारदः // 54 // पुष्कर लीलया जित्वा निःकलकेन वर्त्मना। भज दिग्विजयश्रान्तः कुलराज्यं कुलोद्वहम् // 55 // इति तत्ककुत्स्थकुलजस्य वाङ्मयं नृपतिनिपीय परमामृतं रहः / उदतिष्ठदष्टकुलशैलपीठिकाकुरलीखलैकतममल्लपुङ्गवः तस्याज्ञया नवदुरोदरमल्लयुद्धक्रीडारसव्यसनिनः शशिशुभ्रकीः / मन्था बभूवुरभितः क्षुभितं सृजन्तश्चित्तं जनस्य रचनागुणगौरवेण // 57 // सिंहासनस्थितनिरन्तर भूमिपालव्यालोल मौलिमणितारकितान्तरीक्षा / दूरं दुरोदरसभा शुशुभे शुभाभिः संभाविता विततवीतकलाकथाभिः // 58 // अविरलवरबन्दिवृन्दविद्यं कविकुलकेलिकलाकलापलिप्तम् / सदसदशिवकृत्तदाशु भेजे भुजविजितारिबलो नलो नरेन्द्रः // 59 // उच्चारुचारुभिरभङ्गुरशीललीलरामन्त्रितः सपदि वासवदततैः / II ATHEIISI AEIIIFile IASII

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420