Book Title: Nalayanam
Author(s): Yashovijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________ अष्टमे // 6 // | पुनरपि स्कन्धे तत्राययौ युयुसहस्रयुजा रथेन श्रीमान् स पुष्करनृपोऽपि हि पुष्कराक्षः त्वं देव ! धूर्तः कितवाधिराजः प्रस्तूयसे पुष्कर ! पार्थिवोऽपि / द्रष्टुं द्वयो तमतिस्पृहा नस्तत्रेत्यवोचऋतुपर्णमुख्याः इतिश्रीमाणिक्यदेवसूरिकृते नलायने अष्टमे स्कन्धे द्वितीयः सर्गः // 2 // द्यूतक्रीडनम् // सर्गः३. // 174 // - __ अष्टमे स्कन्धे तृतीयः सर्गः। BIBAI RISHI AllaHI AISINISTRIBEISE ततः प्रववृते तत्र चूतमक्षमयं महत् / एकद्वित्रिचतुर्मुख्यैश्चतुर्भिर्दायकैः समम् स्वदायको जयं कुर्यात् हानिकृत्परदायकः / हानिर्जयोऽपि वा भूयादुपढौकनसङ्ख्यया आकष्टिमुष्टिसख्यायाश्चतुर्भािगमाहरेत् / शेषे न दायकव्यक्तिरेकद्वित्रिचतुर्मयी नन्येकेन द्विको द्वाभ्यां त्रिकस्विभिरुदाहृतः / चतुर्भिर्जायते पूर्णो दायकव्यक्तिरीदशी यत् किश्चिद् लभ्यते वस्तु तद् विद्यादक्षसङ्ख्यया। शतलक्षगुणं वापि तद् भूयो भाषितं भवत // 5 // तत्र द्वित्रिचतुर्वर्ज द्यूतकारो न वचंते / उपर्युपरि दिव्यन्ति बहवोऽपि हि तद् गताः तेन छूतेन रम्येण रेमाते नलकूबरौ / साक्षिणामिव सर्वेषां पश्यतां पृथिवीभुजाम् ONESIA ISI ASIA III IISIST | // 17 //

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420