________________ अष्टमे // 6 // | पुनरपि स्कन्धे तत्राययौ युयुसहस्रयुजा रथेन श्रीमान् स पुष्करनृपोऽपि हि पुष्कराक्षः त्वं देव ! धूर्तः कितवाधिराजः प्रस्तूयसे पुष्कर ! पार्थिवोऽपि / द्रष्टुं द्वयो तमतिस्पृहा नस्तत्रेत्यवोचऋतुपर्णमुख्याः इतिश्रीमाणिक्यदेवसूरिकृते नलायने अष्टमे स्कन्धे द्वितीयः सर्गः // 2 // द्यूतक्रीडनम् // सर्गः३. // 174 // - __ अष्टमे स्कन्धे तृतीयः सर्गः। BIBAI RISHI AllaHI AISINISTRIBEISE ततः प्रववृते तत्र चूतमक्षमयं महत् / एकद्वित्रिचतुर्मुख्यैश्चतुर्भिर्दायकैः समम् स्वदायको जयं कुर्यात् हानिकृत्परदायकः / हानिर्जयोऽपि वा भूयादुपढौकनसङ्ख्यया आकष्टिमुष्टिसख्यायाश्चतुर्भािगमाहरेत् / शेषे न दायकव्यक्तिरेकद्वित्रिचतुर्मयी नन्येकेन द्विको द्वाभ्यां त्रिकस्विभिरुदाहृतः / चतुर्भिर्जायते पूर्णो दायकव्यक्तिरीदशी यत् किश्चिद् लभ्यते वस्तु तद् विद्यादक्षसङ्ख्यया। शतलक्षगुणं वापि तद् भूयो भाषितं भवत // 5 // तत्र द्वित्रिचतुर्वर्ज द्यूतकारो न वचंते / उपर्युपरि दिव्यन्ति बहवोऽपि हि तद् गताः तेन छूतेन रम्येण रेमाते नलकूबरौ / साक्षिणामिव सर्वेषां पश्यतां पृथिवीभुजाम् ONESIA ISI ASIA III IISIST | // 17 //