SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ = = = IIIIIIIIIIEIHIFAL जाननपि नलो मुष्टिं क्रीडारसविवृद्धये / परदायकमारेमे किश्चिदप्यन्तरान्तरा // 8 // जयः पराजयश्चासीद् यावदल्पोऽभवत् पणः। महाद्यूतभरे लेभे स्वदायं नैव कूबरः ततः पराजयक्षोभात् प्रभूतमुपढौकयन् / क्षेमेणापि नलेनोचे मुष्टिः सनियतामिति जीयमानेऽमुना तस्मिन् बुम्बारवपरायणान् / दृशैव क्रौश्चकर्णारिदमनादीनवारयत् // 11 // हस्त्यश्वरथदुर्गाणि ग्रामाकरपुराणि च / हेलया हारयामास नले पुष्करपार्थिवः // 12 // मुद्रया सहिते कोशे कोष्ठागारे च हारिते / अपि शृङ्गारमात्मीयमुपढौकयति स्म सः किमत्र बहुना राज्ञा नलेन स तथा जितः / यथा तेन पुरा राजा नल एव जितोऽभवत् // 14 // केन हि स्वीकृतं द्रव्यं कस्य द्यूतं वशंवदम् / कस्मिन् पण्याङ्गना रक्ता कं लक्ष्मीन विमुश्चति // 15 // यस्मिन् पुत्र: कलत्रं च नासाकणं च हार्यते / न हि द्यूतस्य तस्यास्ति तुलया व्यसनं परम् // 16 // अस्ति पापात्मकं सौख्यं व्यसनेष्वपि केषुचित् / हानौ निःशेषसौख्यानां द्यूतमेकं व्यवस्थितम् // 17 // अकारानिलयं बन्धं प्रजागरमनुत्सवम् / विभवभ्रंशमस्तेनं अपर्जु करघर्षणम् // 18 // व्यामोहमसुरापाणं विषयत्यागमव्रतम् / वितनोति मनुष्याणां दुरन्तं हि दुरोदरम् // 19 / / युग्मम् // जितमर्थमनिर्गम्य कितवस्य कुतः सुखम् / न स्वस्था स्यादसृक् पीतमवान्त्वा जलसर्पिणी // 20 // प्रविवेश समं सर्वैः पार्थिवैर्निषधो नृपः / उत्तुङ्गतोरणस्तम्भां राजधानी निजां नलः // 21 // IAFII II4ISISI IIshe
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy