________________
प्रथमः सर्गः । जनानां । लाभपूजाविरसः लाभध पूजा व लाभपूजे ते माविर्वेषां तेषु रतः प्रीतस्तथोक्तः सन्। म करिष्ये न विधास्ये। तथा हि कलमा कारपोताः कलमः काशाव:' इत्यमरः । परेषां अन्येषां। लालनेच्छाः लालने संतोषकरणे इच्छा अभिलाषो येी ते तथोक्तास्संतः । न रमते न कोडंति । रमु कोडायां लट् । किंतु स्वेच्छयैव रमन्त इत्यर्थः अनेन कचिनाह. पद्धकतिप्रकर्षस्सूच्यते । अर्थान्तरन्यासः ॥१४॥
मा० १०- मैं अहवाल अपना मनोरन्जन करने के लिये ही इस काव्य का प्रणयन फरूंगा, नकि दूसरों से सम्मान पाने की इच्छा से। क्योंकि हाथी के बच्चे अपने मनकी उमंग से ही कलोल करते है नकि दूसरों को प्रसन्न करने की अभिलाषा से ॥१४॥
श्रव्यं करोत्येष किल्ल प्रबन्धं पौरस्त्यवन्नेति हसन्तु सन्तः । __ किं शुक्तयोऽद्यापि महापगऱ्या मुक्ताफल नो सुबते विमुग्धाः ॥१५॥
श्रष्यमित्यादि । एषः अथमईहासः । श्रयं श्रोतुं योग्यं श्रव्यं विद्विराकर्णनीयं । प्रबंध काव्यं । करोति किल विदधाति किल "वार्तासंभाव्यया:किल" इत्यमरः। पौरस्त्यवत पुरोभवाः पौरस्त्यास्त इच पौरस्त्यवत् पूर्वकायय इव । नेति न फरिष्यतीति अथवा पुरोभवं पौरस्त्यं तदिव नथोक्त पूर्वकाव्यमिव "दक्षिणपश्चात्पुरस्त्यक् “तस्याहे कृत्ये वत्" इति घर । नेति नभविष्यतीति । संत: सत्पुरुषाः । हसन्तु हास्यं कुर्वन्तु हस् हसने लोट् । तेषामहं न प्रतिभट इत्यर्थः । विमुग्धाः भो विमूढ़ा “मुग्धो मूढो जडो नेडो मूको मूर्खश्च कद्वदः" इति धनंजयः यूयं हसनेत्यध्याहियते। शुक्तयः मुक्तस्फोटा: “भुक्तास्फोटः स्त्रियां शुक्तिः" इत्यमरः महापरायं महञ्च तत् पराध्यं च नथोक "परााग्रप्राग्रहरणाप्रयाग्रयानीयमप्रियम्" इत्यमरः अनध्यमित्यर्थः । मुक्ताफले मुक्तायाः फलं तथोक्त'। अद्यापि अस्मिन्कालेऽपि । नो सुवते कि नोत्पादयन्ति किं पङ प्राणिगर्भविरोचने लट् । अपितु जनयंत्येव अर्थान्तरन्यासः ॥१५॥
भा० अ०-मैं अहहास इसे श्रव्य काव्य बनाता है। पूर्व कवियों कासा यह प्रबन्ध माहीं होता है, इसके लिये सजनगण मुझे भले ही हँसे; पर यह निश्चित यात है कि, जड़ तथा तुच्छ सीप आज भी अमूल्य मोती को पैदा करते हैं । अर्थात् मैं अल्पज्ञ है तो भी सहृदय विज्ञ मेरे इस तुच्छ काव्य से नाविक बातें निकाल सकते हैं ॥१५॥
प्रबन्धमाकगर्य महाकवीनां प्रमोदसायाति महानिहैकः । विधूदयं वीक्ष्य नदीन एव विवृद्धिमायाति जडाशया न ॥१६॥ प्रबंधमित्यादि। इछ अस्मिन्निए अमुस्मिन् भुवने । एकः । महान् कोपि महापुरुषः । महाकवीनां महातच ते कचयश्च तथोक्तास्तेर्षा । प्रबंधं काव्यं । आकर्ण्य श्रुत्वा । प्रमोद