Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan

View full book text
Previous | Next

Page 137
________________ मृगावती ॥१३५॥ | कृशानुना तेन, दग्धा देवी दुरात्मना ॥ १०० ॥ मुनिभिर्देवतैश्चाह-माश्वस्येव मुहुर्मुहुः । सखे । चरि | प्रद्योतजा देवी, व पुनमें मिलिष्यति ॥ १ ॥ किं चैतदपरं दुःखं, यड्डाहलेशनंदिनी । अधुनांतर्वणं | क्वापि, हत्यां मे दातुमुद्यता ॥ २ ॥ तदैवाथ स शुश्राव, स्वामिनी हा विपद्यते । सोऽस्ति कश्चिद्य | एतस्या-स्त्रातेति तुमुलं ध्वनि ॥ ३॥ ध्वनेस्तस्यानुसारेण, धावन्नेष व्यलोकत । माऽतस्तात | महाबाहो, स्मर्तव्येयं सुतात्मनः ॥ ४ ॥ अमीषां फलमुग्राणां, तपसामस्ति चेत्तदा । वत्सेश्वरः प्रियो | मेऽस्तु, प्रेत्यापीत्युक्तिपूर्वकं ॥ ५॥ रसालतरुशाखायां, बद्धपाशावलंबिनीं । अम्लानवदनांभोज युतां पद्मावतीं पुरः ॥ ६ ॥ त्रिभिर्विशेषकं ॥ अनेन साहसेनाल–मलं बाले ब्रुवन्निति । ततोऽसि. | धेनुमाकृष्य, भूपतिः पाशमच्छिदत् ॥ ७॥ बाष्पक्लिन्ननिजक्षौम-पल्लवव्यजनानिलैः । उपवोज्य स्वयं तस्या । मूर्छाछेदं चकार सः ॥ ८॥ अथ सा स्वास्थ्यमास्थाय, पश्यंती जगतीपतिं । किमपि व्याकुलीचक्रे, हर्षोंत्सुक्यत्रपाभरैः ॥ ९॥ प्रियास्पर्शरसज्ञत्वे, चिरादात्मानमानयन् । बाहुभ्यामव- | ॥१३५॥ लंब्यैना-मभ्यधावसुधाधिपः ॥ १० ॥ न स्मर्त्तव्यः सरोजाक्षि, पूर्वेद्युर्विहितो मया । अपमानस्त्वया

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172