Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan

View full book text
Previous | Next

Page 168
________________ मृगावती ॥१६६॥ कथमुत्सारितो वत्से, मम बाहुर्महीतलात् । तया पर्यनुयुक्तेति, शंसतिस्म मृगावती ॥४५॥ अयं चरित्रम् वस्तूर्णमभ्यणं, भोमोऽभ्येति भुजंगमः।माऽसौ दशस्विति न्यस्तो, हस्तः संस्तारके मया ॥४६॥ कुत्राय-10 मिति पृच्छंती, पुनरूचे मृगावती ।अहिः सन्निहितो याति, भवतीनामयं पुरः॥४७॥ इत्याख्यातेऽपि सा || प्राह, नाहं पश्यामि किंचन । त्वमीक्षसे किमक्ष्णैव, किं वा ज्ञानेन केनचित् ॥४८॥ इति पृष्टा प्रवर्त्तिन्या, सा ज्ञानेनेत्यवोचत । किमु संप्रतिपातेन, किमुताऽप्रतिपातिना ॥ ४९ ॥ इति प्रश्नपरां पूज्यां, व्या- 131 जहार मृगावती । इमं ज्ञानेन पश्यामि, सर्पमप्रतिपातिना ॥ ५० ॥ इत्थं चंदनवालााप, श्रुत्वा | विमितमानसा । अचिंतयच्चिरं चित्ते, अहो धन्या मृगावती ॥ ५१ ॥ या प्रपंचेन पंचापि, विषयान् | भुक्तपूर्विणी । पश्चादात्तव्रताऽप्यासीत्, सर्वेषामग्रतः सरी ॥५२॥ धन्याहमपि यस्या मे, गुरुः सिद्धा| र्थनंदनः । स्पृहणोयगुणग्रामा, शिष्या चेयं मृगावतो ॥ ५३ ॥ ____ इत्थमुत्थाष्णुसंवेगा-द्गुराण्यखिलान्यपि । कृत्वा घातीनि कर्माणि, प्रपेदे सापि केवलं॥५४॥ १६ ॥ | गुरुभ्यो लम्यतेऽवश्यं, पदमुत्तरमुत्तरं । मृगावत्या त्वनीयंत, गुरुवोऽपि परं पदं ॥ ५५ ॥ शाखाः

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172