Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan
View full book text
________________
मृगावती
॥ १४३ ॥
I
युगपत्तदा ॥ ८८ ॥ कृतेऽरिनिग्रहे तस्मिन् विस्मितैः सैनिकैर्दृशः । व्यापारिताः परं वर्मा-च्छादितोऽसौ न लक्षितः ॥ ८९ ॥ ततः पंचालसप्तांगी - मंगीकृत्य रुमण्मता । सराजन्येन कौशांबी, गत्वा मध्यमधिष्टिता ॥ ९० ॥ तदेतस्य स्वरूपस्य, वेगतो भक्तिमानिना । विज्ञापनाय देवस्य, प्रहितोऽस्मि रुमण्वता ॥ ९१ ॥ सोत्कंठो देवपादाना-मवदातपराक्रमः । अचिरेणैव सेनानीः, स्वयं सोऽपि समेष्यति ॥ ९२ ॥ इत्याख्यातवते तस्मै, वसनाभरणादिकं । वत्सराजः समुद्वृद्ध - प्रमोदः प्रददौ तदा ॥ ९३ ॥ नृपं निवेदयामासुः कालं वैतालिकास्तदा । संध्या माध्यंदिनी चेयं, सुखाय तव जातां ॥ ९४ ॥ दत्वा क्षोणीभृतां मूर्ध्नि, पादानुद्दाममंडलः । गभस्तीनां पतिस्तेज -स्तनोति | त्वमिवाधुना ॥ ९५ ॥ गिरं कर्णातिथोकुर्वं - स्तामानंदेन बंदिनां । आहूयत महाबाहु - पुरुषैर्भुक्तये नृपः ॥ ९६ ॥ ततो रचितदेवार्चः, श्वसुरेण सगौरवं । वत्सानामीश्वरः प्राज्यै-र्नानाभोज्यै र भोज्यत ॥९७॥
उपांतविहितोन्निद्र - मंद्रसंगीत संपदि । विश्राम्यतिस्म पल्यंके, स पल्यंको नृपः श्रियः ॥९८॥ तदा पद्मावती पत्यु — योदाहरणं रहः । आख्यातिस्म सखोस्नेहा - प्रद्योतदुहितुः पुरः ॥ ९९ ॥
चरित्रम्
॥ १४३ ॥

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172