Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan

View full book text
Previous | Next

Page 151
________________ मृगावती - नानि व्यलीयंते, यत्र नेत्रपथातिथौ॥५६॥ तयैवं साधितोत्साहा, राज्ञी वेगानुपाययौ । त्रिलोकीस्वामिनं चरित्रम् तत्र, विनयेन ननाम च ॥ ५७ ॥ शुद्धोदसरसस्तीरे, गत्वा प्रद्योतजा ततः । चिता विरच्यतामत्रे | ॥१४९॥ -त्यूचे यौगंधरायणं ॥ ५८ ॥ मंत्री जगाद देवि त्वं, यद्येवं कृतनिश्चया | निश्चितं तत्फलिष्यंति, पिशुनानां मनोरथाः ॥ ५९ ॥ दग्धा प्रदीपने देवी, दुर्वृत्तेन कृशानुना । शुद्धान्वयोऽन्वगादेना, AI भक्त्या यौगंधरायणः ॥ ६० ॥ इति वार्ता मया लोके, यन्मिथ्योत्थापिता पुरा । इदानीं तदिमां । | देवि, सत्यां कर्तुं प्रवर्त्तसे ॥ ६१ ॥ युग्मं ॥ ___इत्याख्याय विनीताख्यं, स पदातिं समादिशत् । भद्र भूयोभिरेधोभि-राचितारच्यतां चिता ॥६२ ॥ ततस्तेन विनीतेन, यथादिष्टमनुष्टितं । अथ प्रद्योतजा तस्या-माशुशुक्षणिमक्षिपत ॥३३॥ आर्द्रधनोत्थधूम्याभि-स्तथासो व्यानशे दिशः। यथा दुर्दिन्नवन्नात्र, वस्तुव्यक्तिर्न लक्षिता ॥६॥ राज्ञी प्रदक्षिणीकर्तुं, चितां प्रववृते ततः । पृष्टवर्ती विषादातः, सचिवग्रामणीरपि ॥ ६५ ॥ इतो वत्सेश्वरोऽप्येत्य, जिनं सम्यक् प्रणम्य च । खेदाद्विवर्णवदन-मभ्यधत्त वसंतकं ॥ ६६ ॥ सखे पुरः 044000066 2000@OOOK ॥१४९॥

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172