Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan
View full book text
________________
मृगावती
॥१६१॥
वाकृष्टिपरैरिव ॥ ८८ ॥ उत्पक्षमक्षिकारुद्ध सर्वांगः स पुस्तिदा । कृतपक्ष इवालक्षि, कूपान्निर्ग- चरित्र तुमुत्सुकः ॥८९॥ वटस्थमधुकोशाच्च, मधुबिंदुर्मुहुर्मुहुः। ललाटे न्यपतत्तस्य, वार्धन्या वारिबिंदुवत् ॥९॥ मधुबिंदुस्तस्य भाला-ल्लुठित्वा प्राविशन्मुखे । स तदाखादमासाद्य, सुखं महदमन्यत ॥ ९१ ॥ | श्रूयतां नृपतेऽमुष्य, दृष्टांतस्य च भावना | यः पुमान् स हि संसारी, याऽटवी सा तु संमृतिः ॥९२॥ | | यो गजः स पुनर्मृत्यु-र्यः कूपो मर्त्यजन्म तत् । योऽजगरः स नरको, येऽहयस्ते क्रुधादयः ॥१३॥ | वटपादो यस्तदायु-मषको च सितासितौ। तो शुक्लकृष्णौ द्वौ पक्षा-वायुश्छेदपरायणौ ॥ ९४ ॥ | या मक्षिका व्याधयस्ते, मधुविंदुस्तु यो मुखे । तद्धि सुखं वैषयिकं, तत्र रज्येत कः सुधीः ॥ ९५ ॥
चतुर्भिः कलापकं ।। देवो विद्याधरो वापि, यदि कूपात्तमुद्धरेत् । तत्किमिच्छेदथवा न, स पुमान् । | देवदूषितः ॥ ९६ ॥ एवं दुःखमयं तुच्छं, मत्वा वैषयिकं सुखं । सुधीर्धर्माय जागर्या-दद्वैतसुख/ दायिने ॥ ९७ ॥ देवः सम्यग्जिनो यत्र, गुरुर्यत्र चरित्रवान् । यत्र जीवादयस्तत्वं, तत्र धमें मतिं |१६ कुरु ॥ ९८ ॥ तस्य चेतसि जैनेंद्र-वचःस्वात्यंबुसेकतः। शुक्तौ मुक्ताफलेनेव, धर्मेण पदमादधे |RI

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172