Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan
View full book text
________________
मृगावती । नाथमनुज्ञाप्य, स्वीयाश्रयमशिश्रियत् ॥ ११ ॥ दृष्टालोकेन लोकेन, दोषायां दिनमानिना | आनं- चरित्रम्
दनिःस्यंदजुषा, तथैवावस्थितं पुनः ॥ १२ ॥ मृगावत्यपि हर्षेण, पारवश्यमुपेयुषी । संध्यां न स्वयमाज्ञासी-न्न चाज्ञाप्यत केनचित् ॥ १३ ॥ भगवंतमभिष्टुत्य, तथा स्वमधिरुह्य च ! विमानं युलतापुष्पं, पुष्पदंतो स्म गच्छतः ॥ १४ ॥ तयोः स्वस्थानगमना-दंधकारो निरर्गलः । प्रससार जलाधारः, । पालिव्यपगमादिव ॥ १५ ॥ निर्नामनष्टमाशाभि-स्तमो राज्ये विजूंभिते । निम्नानामुन्नतानां च, IN विभागो न व्यभाव्यत ॥१६॥ ध्वांतकच्छत्रमालोक्य, क्षोभादध्यौ मृगावती। कस्मादकस्मादेवेय-म-10 | भूभीमतमा तमी ॥ १७ ॥ संभ्रांतमानसा याव-दन्वियेष प्रवर्तिनीं । प्रदेशे तत्र तावत्ता-मी-IA क्षतेस्म न सा क्वचित् ॥१८॥ लब्धोन्मादः प्रमादो मे, यत्संध्यासमयो मया। चंद्रसूर्यविमानांशु-प्र. भावान्न विभावितः ॥ १९ ॥ ततोऽन्वशोचदात्मानं, नितरां सा विषादिनी । निजापराधे साधूनां, चेतो दंदह्यतेऽधिकं ॥ २० ॥ मया नाऽज्ञायि गच्छंती, प्रवर्त्तिन्यपि शून्यया । कथं संप्रति गंतास्मि, DIA
॥१६३॥ भ्वांतेऽस्मिंस्तत्पदांतिकं ॥ २१ ॥ ईर्यापथः कथं चाय-मित्थं तमसि शुध्ध्यति । एवमेकपदे प्राप्तां,

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172