Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan

View full book text
Previous | Next

Page 164
________________ मृगावती ॥९९॥ श्राद्धधर्ममुपादित्सु-वत्सराजो जिनेश्वरं । मातुः समक्षमुत्थाय, नम्रमौलि~जिज्ञपत् ।।१००|| चरित्रम् प्रपद्ये प्रोषिताऽवद्यं, श्रावकरवं त्वदंतिके । भूर्भुवःस्वस्त्रयीरक्षा-बद्धकक्ष प्रसीद मे ॥ १॥ इति । विज्ञापितो यामे, चरमे चरमो जिनः । श्रावकत्वं नरेंद्राय, तस्मै दातुं प्रचक्रमे ॥२॥ मौलं विमाः | नमारुह्य, सूर्यचंद्रमसौ स्वयं । तदा च त्रिजगन्नाथ-मुपासितुमुपेयतुः ॥ ३ ॥ सूर्येदुकांतवपुषोः, - श्रोपुषोस्तद्विमानयोः । ज्योतिरुज्जागरं दधे, जगदोशयशःश्रियः ॥ ४ ॥ तदुद्योतस्तमःस्तोमं, निज| ग्राह बहिस्तनं । प्रभुस्त्वंतर्गतं श्रेया-नहो लोकस्तदातनः ॥ ५॥ अथ चित्ते मृगावत्याः, प्रादुर्भु-10 तमिदं तदा । वत्सराज महाराज, मन्ये धन्यशिरोमणिं ॥ ६॥ तिमिरोच्छेदनिस्तंद्रौ, चंद्रमःकर्मसाक्षिणौ । साक्षिणौ च व्रतादाने, वत्सेशस्य बभूवतुः ॥ ७॥ तज्जानामि निमित्तेन, श्लाघ्येनानेन | A निश्चितं । उदित्वरमसौ धर्म, भूपालः पालयिष्यति ॥ ८॥ अथ त्रैलोक्यनाथेन, श्राद्धधर्माधिरो- 18 पणात् । शिरसि न्यस्तहस्तेन, वत्सराजोऽन्वगृह्यत ॥ ९॥ विदशानामधीशेन, शशिना तपनेन च । साधु साधर्मिकत्वेन, स तदा प्रत्यपद्यत ॥ १० ॥ तदा चंदनबालाथ, विज्ञाय समयं स्वयं । जिन 90000- 000 ॥१६२।

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172