Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan

View full book text
Previous | Next

Page 152
________________ चरित्रम् मृगावती || सखेदोऽपि, चितामारचयोचितां । येन प्रद्योतजाकोडे, क्रीडामनुभवाम्यहं ॥६७॥ वसंतकोऽवदद्देव, चितां कर्तुं न वेदम्यहं । उत्सवैकसहायोऽस्मि, मा मे कमेंदमादिश ॥ ६८ ॥ नृपतिस्तद्वचः श्रुत्वा, ॥१५०॥ | मत्वा दुर्लभमीप्सितं । दिक्षु व्यापारयंश्चक्षुः, पुरः पावकमैक्षत ॥ ६९ ॥ तत्समीपमुपागत्य, धूमांध| तमसावृतः । रभसेन समारेभे, भूपतिस्त्रिःप्रदक्षिणां ॥ ७० ॥ आत्मनोऽग्रेसरं दृष्ट्वा, विष्टपेंद्रं नृपा- 12 त्मजा । तदा सकोपकां वाच-मुवाच सचिवाग्रिमं ॥७१॥ पुरुषाकृतिरार्याय, कोऽप्यसावग्रतो नरः || || चितायां मत्पुरो वेगा-द्विविक्षुरिव दृश्यते ॥ ७२ ॥ तदसौ प्रविशंस्तस्यां, झगित्येव निवार्यतां || । भविष्यत्यस्य संपर्का-त्पावकोऽयमपावकः ॥ ७३ ॥ इत्युक्तः स तया मंत्री, नृपं वोक्ष्योपलक्ष्य च | | जगाद जगतीनाथ, कथा मम निशम्यतां ॥ ७४ ॥ परिणेतुर्वियोगेन, दुःखितेयं मम वसा । अह्ना| यास्मिन् चितावह्नौ, प्राणमोक्षं चिकीर्षति ॥ ७५॥ तदन्यत्र धरित्रीश, गत्वाऽभिप्रेतमाचर । संतो | | जातु परार्थस्य, नहि प्रत्यूहहेतवः ॥ ७६ ॥ तेनेति व्याहतोत्साहो, वत्सप्रभुरचिंतयत् । नाद्यापि | भागधेयानि, विधेयानि भवंति मे ॥ ७७ ॥ यत्समीहा ममेहापि, नापूर्यत कथंचन । प्रपद्य तगिरेः JOOOOOOO ॥१५॥

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172