Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan

View full book text
Previous | Next

Page 154
________________ ॥१५२॥ मृगावती : क्त्वा, कथमत्र त्वमागमः ॥ ८९ ॥ पद्मावती ततोऽवादोत्, सखि सत्यं निशम्यतां । प्रिया वासव- चरित्रम् दत्तास्य, या दग्धा प्राक्प्रदीपने ॥९० । मनस्यस्ति प्रिया सैव, वाचि तन्नाम केवलं । तस्य चित्रेषु तद्रूप-लिखनं कायिकी क्रिया ॥ ९१ ॥ निमंत्रितः स मित्रेण, कौशांबीराज्यभुक्तये । किंतु तस्या वियोगेन, खिन्नस्तन्नान्वमन्यत ॥ ९२ ॥ प्रियां प्रत्युत तामेव, प्रेत्यापि प्राप्तुमुत्सुकः । तीर्थेऽस्मिन् प्राणमोक्षार्थ-मागतोऽस्त्यग्रतो मम ॥ ९३ ॥ अहमप्यधुना तस्य, पंथानमनुवर्तितुं । आयातास्मि । कुलीना हि, वनिताः पतिवम॑गाः ॥ ९४ ॥ इत्याख्याते तया दध्यो, प्रद्योतदुहिता हृदि । अद्याप्यनुपमप्रीति-रार्यपुत्रो मयि ध्रुवं ॥९५॥ पद्मावती च राज्यं च, स हि संत्यज्य संप्रति । मत्कृते विहितायासः, प्राणानपि जिहासति ॥२६॥ यश्च प्रदक्षिणोकतं, प्रावर्त्तत चितामिमां । ममैव स प्रियः शंके, धूमेन तु न लक्षितः ॥ ९७ ॥ मया निराकृतोऽत्यंतं, मृत्यवेऽप्युत्सुकस्तदा । असौ यदि निवर्तेत, ततः स्यान्मम वांछितं ॥ ९८ ॥ १५२ ॥ इतश्चोत्थाय तं श्लिष्य-न्मंत्रिणं मंत्रिवल्लभः । राजा जगाद केयं ते, स्वसाऽमात्य मुमूर्षति ॥९९॥ RI 04Oke

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172