Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan

View full book text
Previous | Next

Page 153
________________ चरित्रम् मृगावती ॥१५१॥ शृंगा-प्राणान्निर्वासयाम्यहं ॥७८॥ विचिंत्येत्यचलत्किंचि-द्राजा यावजवात्ततः । स्मित्वा ताव- | जगादैनं, बाहौ धृत्वा वसंतकः ॥ ७९ ॥ भूमिदेवमिमं देव, स्वानुगं वेरिस कोऽस्त्यसौ । न जाना| मीति राज्ञोक्ते, पुनरूचे वसंतकः ॥८॥ तवार्थे प्रार्थितक्लेशः, सोऽयं योगंधरायणः । येन चेदं नृपा नीकं, समानाय्य रुमण्वता ॥ ८१ ॥ स्वयं चावंतीभूभर्तुः, सैन्यमादाय दुर्धरं । अधिसंग्राममुत्थाय, | | हतः पांचालभूपतिः ॥८॥ युग्मं ॥ ततः प्रत्यभिजिज्ञासु-र्भुवो भर्त्ता द्विजोत्तमं । सर्वांगीणं तमालिंग-दंभोजसदृशा दृशा ॥ ८२ ॥ अभितः प्रत्यभिज्ञाय, निजं तं सचिवोत्तमं । जगाद राजा दृष्टोऽसि, दिष्ट्यामात्यशिरोमणे ॥ ८३ ॥ साध्वमात्य त्वया चक्रे, यत्प्राणाः परिरक्षिताः । इदं भूयोऽपि मे राज्यं, त्वयि जीवति जीवितं ॥ ८४ ॥ इत्यालापोल्लसत्प्रीति-बाष्पायितविलोचनः । पपात । | पादयोर्वत्स-भूपतेमंत्रिपुंगवः ॥ ८५ ॥ तदा विज्ञातवृत्तांता, प्रियस्यानुपदं जवात् । आगात्पद्मावती | तत्र, यत्र प्रद्योतनंदिनी ॥ ८६ ॥ चिताशुशुक्षणेस्तां च, वीक्ष्यारब्धप्रदक्षिणां । इयं प्रियसखी सा | | मे, कथमत्रेत्यचिंतयत् ॥ ८८ ॥ इति चिंतापरामेता-मूचेऽवंतोनृपात्मजा । पद्मावति पतिं त्य BिOO@@@ ॥१५१॥ -

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172