Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan

View full book text
Previous | Next

Page 159
________________ मृगावती ॥१५७ | मेत्य च । उपवाह्यां समारुह्य, दिव्यां प्रत्यचलत्पुरीं ॥ ४४ ॥ सौधमारुह्य पश्यंत्य-स्तं प्रवेशं मही- चरित्रम् | पतेः । चरितार्थानि चशूषि, चक्रुः पुरपुरंध्रयः ॥ ४५ ॥ विन्यस्तस्वस्तिकश्रेणिं, वैजयंतीतरंगितां ।। उत्तोरणां पुरीं पश्यन्, मुमुदे मेदिनीपतिः ॥ ४६ ॥ अभितो विपणिश्रेणि-मधिरूढास्तमादरात् ।। अवाकिरन् प्रजा लाजान्–राजमार्गमुपागतं ॥४७॥ सोऽमोदत न वारस्त्री-चलितैश्चामरैस्तथा ।। यथा पौरवधूघूतो-त्तरीयसिचयांचलैः ॥ ४८ ॥ मुक्तमुक्तामयोच्चूल-चंद्रोदयकृतोदयं । उन्मी- | | लन्मंगलोद्गारं, सौधमभ्यासदन्नृपः ॥ ४९ ॥ गजैः केऽपि हयेंः केऽपि, रत्नैः केऽपि महीभुजः । तदा | तं भूरिसंभारैः, प्राभृतैरुपतस्थिरे ॥ ५० ॥ गोपालपालौ भूपालः, कुमारं च सुदर्शनं । स सत्कृत्य | | यथौचित्यं, विससर्ज सगौरवं ॥ ५१ ॥ निरस्य व्यसनं सर्व, सर्वसहतया तया । स प्रजाः पालयामास, पुरा दाशरथिर्यथा ।। ५२॥ निःसीमैः प्रेमसंस्कारै-स्तिरस्कारः पुरातनः । तेन वासवदत्तायाः, समूलमुदमूल्यत ॥ ५३ ॥ पद्मावत्यामपि प्रेम, तस्य पल्लवितं तथा । अमन्यत तपःक्लेशं, सा | 3॥१५७॥ कृतार्थं यथात्मनः ॥ ५४ ॥ सर्वाधिकारिणं चक्रे, राजा यौगंधरायणं । सर्वमेधाशुचिं वाच-स्पति ||

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172