Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan
View full book text
________________
मृगावती ॥१४८॥
| देवीमनुनयत्यसौ । संभाव्यते शुभोदर्का, भवन्मंत्रास्तदा यदि ॥ ४५ ॥ इदमाद्रियते देवो-ऽप्यथे. दानी तथा कुरु । ते ह्याप्ता यानपात्राणि, ये प्रभोर्व्यसनार्णवे ॥ ४६॥ इति व्याहृत्य विरतां, ताम-10 वाच वसंतकः । तदेतत् कुर्वतः शांति, वेतालोत्थानसन्निभं ॥ ४७ ॥ देवोऽपि विरहे देव्या, राज्यं । संत्यज्य दूरतः । पुनर्गत्वा तपस्तीर्थे, प्राणान् परिजिहीर्षति ॥४८॥ तत्रोपेतः समं देव्या, देवः | संयोक्ष्यते स्वतः। अन्योऽन्यानुनयं चैतौ, प्रेमैवाध्यापयिष्यति ॥४९॥ तत्त्वं व्रज जवाद्भद्रे, मा विद्रा-10 णमुखीस्म भूः । यतेथास्तु तथा किंचि-यथा देवी विलंबते ॥ ५० ॥ एवमाश्वासिता तेन, वेगा-| | वनमुपेयुषी । वत्सराजपटागारे, स्वामिन्या समगंस्तथा ॥ ५१ ॥ तदा प्रयोतजा तत्र, वत्सराजम
पूजयत् । मूर्ध्नि बद्धांजलिश्चैवं, विनयेन व्यजिज्ञपत् ॥ ५२ ॥ आर्यपुत्र परत्रापि, लोके शोकतमो| उपहः । प्रियस्त्वमेव मे भूयाः, प्रार्थये न ह्यतः परं ॥ ५३ ॥ इत्युदीर्यावरोहंती, प्रासादान्नृपनंदिनी । विज्ञा विज्ञपयांचक्रे, कांचना रचितांजलिः ॥५४॥ यदितो दृश्यते देवि, शृंगमभ्रंलिहं गिरेः । देव| स्येयं तपोभूमिः, सर्वकल्याणकारणं ॥५५॥ इह हि श्रूयते शश्व-दादिनाथः कृतस्थितिः। व्यस
P॥१४८॥

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172