Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan

View full book text
Previous | Next

Page 144
________________ @ @ @ मृगावती | दुभयत्र गतागतैः ॥ ७७ ॥ एक एव विशेषोऽभू–तदारातिबले महान् । कुतोऽप्यागत्य यद- चरित्रम् | गृढे रेकच्छायमतन्यत ॥ ७८ ॥ सुदर्शनकुमारेण, सेनान्या च रुमण्वता । ततः प्रापि च पंच-10 ॥१४२॥ | त्वं, पंचालक्षितिपानुजः ॥ ७९ ॥ अथास्मिन्नंतरे योg, कश्चिदावंतिकाबलात् । गंधसिंधुरमारूढः, | प्रोढश्रीः समुपागतः ।।८०॥ शौंडीर्यात्तिर्यगागत्य, शरं संधाय धन्वनि । पंचालमवनोपालं, स साक्षे | |पमवोचत ॥ ८१ ॥ शून्यामालंब्य कौशांबी, किमु पांचाल दृप्यसि । किं गुहायामसिंहायां, स्फुरंति | न हि फेरवः ॥८२॥ असि त्वं हास्तिकप्राय-पृतनः पृथिवीपतिः । वत्सेश्वरस्य भृत्येषु, संख्यायाः | पूरकस्त्वहं ॥ ८३ ॥ ततो वत्सेशभृत्यस्य, पंचालाधिपतेस्तथा । द्वयोरायोधनेऽमुष्मि-नंतरं ज्ञास्य-| तेऽधुना ।। ८४ ॥ यतोऽपराधी कौशांब्या, जातोऽस्युपपतिस्ततः । प्रायश्चित्तप्रदस्तुभ्यं, तदेष विशिखोऽस्तु मे ॥ ८५ ॥ इत्युक्त्वाथ रिपुं कोपा-द्वजधारदृढं तदा । मुदा मुमोच नाराचं, भवद्गृह्यः | स कश्चन ॥ ८६ ॥ शरः प्रविश्य वामेन, कुक्षिणा दक्षिणेन च । निर्ययो वैरिणः कुर्व-नात्मानु |॥१४२॥ पदिकानसून् ॥८७॥ आत्मीयानां परेषां च, सैनिकानां मुखेंदुषु । ज्योत्स्ना च दर्शरात्रिश्च, संजाते @ @ @

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172