Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan

View full book text
Previous | Next

Page 146
________________ चरित्रम मृगावती ॥१४४॥ अवंतीशसुताप्येता-मश्लाघत यथा सखि । सुलक्षणाऽसि यद्भर्तृ-रूढेवाभ्युदयं व्यधाः॥१०॥ तयेत्थं प्रस्तुतश्लाघा, चेदिराजतनूरुहा । व्यज्ञप्यत कुतोऽप्येत्या-द्भुतं चंपकमालया ॥१॥ येन | न्यासीकृता पूर्व-मियं प्रियसखी तव । देवि स्मेरमुखांभोजः, स द्विजो द्वारि वर्त्तते ॥ २ ॥ मुंचेति । वचसा देव्याः, सा तं प्रावीविशत्ततः । न्यवीविशच्च सौत्सुक्य-मानोते स्वयमासने ॥३॥ इयमार्य नमस्यामि, भवंतमिति वादिनी। प्रणयान्नमयामास, तस्य पद्मावती शिरः ॥ ४ ॥ भवेरविधवा नित्यं, मुदा भूपालनंदिनि । इत्याशास्य प्रसन्नास्य-स्तामभाषत स द्विजः ॥ ५॥ समपयंत पद्माक्षि, सर्वा मे कार्यसिद्धयः । तदिदानीं सतीसारं, स्वसारं मे समर्पय ॥ ६ ॥ अभूस्त्वं च ममाशीभिर्यथा पूर्णमनोरथा । पत्या निजेन संयुज्य, तथेयमपि जायतां ॥ ७॥ तेनेत्युक्ताथ व्यक्ताश्रु-रूचे पद्मावती सखि । सुचिरं सजनैयोंगं, सहते न हतो विधिः ॥ ८॥ आकारयति | बंधुस्त्वां, भर्तुः संगाय गम्यतां । एवं वासवदत्तां सा, विससर्ज कथंचन ॥९॥ ततोऽल्पेतरसंकल्पा Mal॥१४४॥ |-मतिम्लानमुखांबुजां । प्रद्योतजामुपादाय, ययौ यौगंधरायणः ॥ १० ॥

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172