Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan

View full book text
Previous | Next

Page 135
________________ * मृगावती ॥१३३॥ @ @ @ मनसाभीप्सितात्पत्यु-रवमानतया तया । न वेद्मि सेयं जीवंती, पुनदृश्येत वा न वा ॥ ७७ ॥ चरित्रम् अभ्युपेतेन पुष्पेभ्यः, प्रातरय वने मया । दृष्टा चंपकमाला च, भ्रमंती संभ्रमाकुला ॥७८॥ म्लाना चंपकमाले त्वं, मालेव किमु दृश्यसे । इति व्याजेन पृष्टासी, ममाचष्टेस्म गद्दं ॥ ७९ ॥ तदा नः स्वामिनी तेन, स्वामिना तेऽपमानिता। गत्वा निःसहमात्मानं, पर्यंके पर्यमुंचत ॥ ८० ॥ स्वतापेन प्रियस्यांत-र्दाहभीरुरिवाभितः । हृदयं स्रवदश्रांभः-संभारेण सिषेच सा ॥ ८१ ॥ तत्रापि रतिम- | प्राप्य, मृणालीमालभारिणी। सरोजस्रस्तरे शस्ते, निःसहांगमशेत सा ॥ ८२ ॥ उष्मलांगपरिष्वंग- 16 मात्रेणापि क्षणात्तया । स्रस्तरः स समस्तोऽपि, निर्ममे मुर्मुरोपमः ॥ ८३ ॥ चंद्रिका च जलार्दा च, नास्यास्तापमलंपतां । चंदनव्यजनी व्यक्तं, वीज्यमाना मया तदा ॥ ८४ ॥ सा न चक्रंद नोवाच, नाकुलं विललाप च । मोनेन केवलं तस्थौ, किंचिनिश्चित्य चेतसि ॥८५॥ नवीनशयनीयाय, याव-18 प्रत्यग्रपल्लवान् । आनयामि न पश्यामि, तावत्तां तत्र त्रस्तरे ॥ ८६ ॥ ध्रुवं तेनापमानेन, मलिनं । |हंत जीवितं । त्यक्तुं क्वापि प्रयातासौ, वोक्षे तत्तामितस्ततः ॥ ८७ ॥ ततोऽहमेवं संभाव्य, स्त्रीह-19 @ @ @ ॥१०

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172