Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan
View full book text
________________
सृगावती
॥१३८॥
प्रद्योतजाथ जगदे, तदा कांचनमालया । मास्मगा देवि निर्वेद - मनिर्वेदः श्रियां पदं ॥३३॥ दृश्यतामवधिर्देवि, देवस्य सचिवस्य च । अपकारेऽपि मास्मैवं दर्शयाविधिमात्मनः ॥ ३४ ॥ समं सुबाहुसुतया, गुप्ताकारेंगिता सती । विवाहं पश्य देवस्य, रक्षंती चक्षुरादरात् ॥ ३५ ॥ तदेहि देवि गच्छंत्या, गम्यते सममेतया । इति कांचनया निन्ये, पद्मावत्यंतिकेऽथ सा ॥ ३६ ॥ कथं सखि चिराद् दृष्टे - त्यालप्य स्नेहनिर्भरं । पद्मावती तदाचख्यो, सर्वं प्रद्योतजन्मनः ॥ ३७ ॥ सखि त्वत्कांक्षिते सिद्धे, सिद्धं मे सर्वमीप्सितं । इत्यवंतीशनंदिन्या, वचसा साऽभ्यनंद्यत ॥ ३८ ॥ तत्राथ सहवास्तव्यं, जनमापृच्छ्य वत्सला । पद्मावती ययौ पुर्यां समं वासवदत्तया ॥३९॥ सोधमागत्य सा भक्त्या, पित्रोः पादाववंदत । तौ भवेवरपत्नीति, तथ्यां ददतुराशिषं ॥ ४० ॥ नयविक्रमसंपन्नः, क्क मे बंधुः सुदर्शनः । इति पृष्टस्तया हृष्टो, विष्टपाधीश्वरोऽवदत् ॥ ४१ ॥ अस्मै पत्ये यदा पुत्रि, तपस्तप्तुं | वनेऽभ्यगाः । रुमण्वांस्तस्य सेनानी - स्तदानीं मामुपागमत् ॥ ४२ ॥ उत्पाटयामि पांचालं, नद्योघ इव पादपं । त्वं घनः स्याः सहायश्चे – देवं मे स व्यजिज्ञपत् ॥ ४३ ॥ ततः सारबलः सोऽयं,
चरित्रम्
॥ १३८ ॥

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172