Book Title: Kavya Sangraha Part 1
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 124
________________ वीरभक्तामरम् ] વીરભકતામર સર આવતા જતા સમસ્ત લોકાકાશના પ્રદેશમાં ક્રમશઃ મરણ થાય અને તેમ થવામાં જેટલો સમય પસાર થઈ જાય તેટલો બધો સમય “સૂમ-ક્ષેત્ર-પુદગલ-પરાવર્તન નામથી ઓળખાય છે. આ કાલ અનન્ત કાલ કહેવાય છે. આનાથી અડધો સમય કે જેને અર્ધ-પુદ્ગલ-પરાવર્ત કાલ કહેવામાં આવે છે, તે પણ અનન્ત કાલ છે. भगवद्वचनश्रद्धानात् कामितप्राप्तिर्भवतीत्याह-- संसारकाननपरिभ्रमणश्रमेण क्लान्ताः कदापि दधते वचनं कृतं ते। ते नाम कामितपदे जिन ! देहभाजस्त्रासं विहाय भवतः स्मरणाद व्रजन्ति ॥ ४० ॥ टीका हे जिन ! देहभाजः-प्राणिनः कदापि ते वचनं कृतं-सत्पदं धरन्ति । ते नामेति कोमलामन्त्रणे, कामितपदे-वाञ्छितस्थाने व्रजन्ति-गच्छन्ति । किंविशिष्टास्ते ? संसारकाननपरिभ्रमणश्रमेण क्लान्ताः-क्लेदं(शं) प्राप्ताः । किं कृत्वा ? त्रासम्-आकस्मिकं भयं विहाय । कस्मात् ? भवतः स्मरणात् । ईप्सितपदप्राप्तौ भवत्स्मरणमेव हेतुरित्यर्थः ॥ ४० ॥ अन्वयः (हे) जिन । ( ये ) देह-भाजः कदापि ते वचनं कृतं दधते, ते संसार--कानन-परिभ्रमण-श्रमेण क्लान्ताः भवतः स्मरणात् त्रासं विहाय कामित-पदे नाम व्रजन्ति । શબ્દાથે संसार-संसार, स. नाम-नी. कानन-२९५, 18. कामित (धा० कम् )=qiछित. परिभ्रमण-२५७५ट्टी, भार. पद:२थान. श्रम था. कामितपदे-aiछित स्थानमा. संसारकाननपरिभ्रमणश्रमेण-संसा२३५नमानी जिन !( मू० जिन ) हे तीय:२ ! રખડપટ્ટીને થાકથી. देहभाजः ( मू० देहभाज् ) मो. क्लान्ताः ( मू० क्लान्त ) मे पासा, मिन ययेसा. त्रासं ( मू० त्रास )=मयने. कदापि वार. विहाय (धा. हा )-10 धने. दधते धा. धा) घार घरेछे. भवतः (मू० भवत् )-यापना. कृतं ( मू० कृत )-भाय२९ ४२८. स्मरणात् ( मू० स्मरण )-२८२९४थी. ते (मु० युष्मद् )-तारा. वजन्ति ( धाव )MA. ते ( मू० यद् )=तो. શ્લોકર્થ ભગવસ્મરણથી ઈષ્ટ સ્થાનની પ્રાપ્તિ ___ " पात ! (2 1) अपार ( ५५१) ता२। क्यनने यासहित ५।२९१ ७३ छ (અર્થાત્ તદનુસાર વર્તન કરે છે), તે સંસારરૂપ વનમાંના પરિભ્રમણના શ્રેમથી ખિન્ન થયેલા Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224