Book Title: Kavya Sangraha Part 1
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 198
________________ नेमिभक्तामरम् ] प्रमा=ज्ञान. सम्यक्प्रमात् = ३ छे ज्ञान भांभेवा. असु-प्राणु. भृत्=धारण ३२नार. असुभृतः ( मू० असुभृत् ) = आए मो. अव्ययतां ( मू० अव्ययता ) - अक्षय लावते. નૈમિભક્તામર શ્લાકાર્યું “ જેમાં પ્રસિદ્ધ એવા ઉત્તમ કરણ વડે ( હૈય-જ્ઞેયાદિક ) પદાર્થોં અતિશય ખાંધ્યા છે એવા તથા વળી જેને વિષે શુભ જ્ઞાન છે એવા તારા રમરણથી મુક્તિરૂપી મહિલાના રતનાના ( મર્દનરૂપી ) અદ્વિતીય સ્વાદની જેમને અભિલાષા છે એવા પ્રાણીએ સંસારના ત્રાસને ત્યજી દઇને ( अर्थात् तेनाथी मुक्त थाने ) अक्षय्याने पामे छे. " -४० * Jain Education International त्वदीयात् ( मू० त्वदीय ) = तारा. त्रास ( मू० त्रास ) = त्रास. विहाय ( धा० हा ) = भूमीने, त्यकने. भवतः ( मू० भव ) - संसारथी. स्मरणात् ( मू० स्मरण ) = स्मराथी, याह उरवायी. व्रजन्ति ( धा० व्रज् ) = पामे छे. સ્પષ્ટીકરણ ૩૬ મા પદ્મથી જે નેમિનાથની રાજીમતીએ સ્તુતિ કરવા માંડી હતી, તે સ્તુતિ અધિકાર અત્ર સમાપ્ત થાય છે, કેમકે આ પછીના પદ્યમાં કવિરાજ તે સાધ્વી કૈવલજ્ઞાન પ્રાપ્ત કરી . માક્ષે જાય છે એમ સૂચવે છે. ૧૫૯ पीत्वा वचो जिनपतेरधिगम्य दीक्षां साऽयार केवलमनन्तसुखं च मोक्षम् । आश्रित्य सिद्धवरवस्त्वगदा हि के नो मर्त्या भवन्ति मकरध्वजतुल्यरूपाः ? ॥ ४१ ॥ टीका अथ - अनन्तरं सा राजीमती केवलं - केवलज्ञानं आर-प्राप च- पुनमोक्षं- निर्वाणमार । किं कृत्वा ? जिनपते: - श्रीनेमिनो वचो वचनं पीत्वा - सादरं श्रुत्वा । पुनः किं कृत्वा ? दीक्षांपञ्चमहातभारं अधिगम्य - प्राप्य । कथंभूतं मोक्षं ? अनन्तसुखं स्पष्टम् । हीत्युपप्रदर्शने । के मर्त्या - मनुष्या मकरध्वजतुल्यरूपा:- कन्दर्पसमरूपा नो भवन्ति ? अपितु ( सर्वे ) भवन्त्येव । कथंभूता मर्त्याः १ अगदा - रोगरहिताः । किं कृत्वा ? सिद्धवरवस्तु आश्रित्य - प्राप्य - आसेव्येति, सिद्ध - औषधसिद्धः - सिद्धवैद्यः तस्य वरं श्रेष्ठं वस्तु- रसायनादि भेषजम् इति ॥ ४१ ॥ अन्वयः अथ जिन - पतेः वचः पीत्वा दीक्षां (च ) अधिगम्य सा ( 'राजीमती' ) केवलं अनन्त सुखं मोक्षं चआर, हि सिद्ध-वर-वस्तु आश्रित्य अ-गदाः के मर्त्याः मकरध्वज-तुल्य-रूपाः नो भवन्ति ? । १ 'इति' इत्यधिकः क - पाठः । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224