Book Title: Kavya Sangraha Part 1
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
नेमिभक्तामरम् ]
નૈમિભક્તામર
૧૫૭
એ સત્ છે, જ્યારે હેમન્તાદિક અન્ય ઋતુએની અપેક્ષાએ તે અસત્ છે. વળી તે શુક્લ વર્ણની અપેક્ષાએ સત્ છે, જ્યારે અન્ય વર્ષોંની અપેક્ષાએ અસત્ છે. છે કે આ ધટ રવ-ભાવથી સત્તુ છે, પરંતુ પરભાવથી અસત્ છે.
આ ઉપરથી સાર એ નીકળે
*
टीका
!
त्वत्पादपङ्कजवनाश्रयिणः - तव चरणकमलवन सेविनः 'नरराजहंसा' नरा एव राजहंसा - उत्तमहंसा रत्नत्रयं लभन्ते - प्राप्नुवन्ति । कथंभूतं रत्नत्रयं ? ' संवित्तीति ' संवित्तिः - सम्यग् - ज्ञानं, दर्शनं - सम्यक्त्वं, चरित्रं (च ) एतन्मयम् एतत्स्वरूपं प्रकाशं यस्य तत् । पुनः कथंभूतं रत्नत्रयं ? निरुपमं - उपमानरहितम् । पुनः कथंभूतं रत्नत्रयं ? ' क्षित्येति' क्षितिं विनाशमाप्तःप्राप्तः संसृतेः - संसारस्य परिश्रमस्य - क्लेशस्य दुःखदाहः - सन्तापो यस्मिंस्तदिति ॥ ३९ ॥
अन्वयः
त्वत्-पाद-पङ्कज-वन-आश्रमिणः नर - राजहंसाः संवित्ति - दर्शन - चरित्र - मय-प्रकाशं, क्षितिआप्त- संसृति-परिश्रम - दुःख दाहं, निर्-उपमं रत्न - त्रयं लभन्ते ।
શબ્દા
नर भनुष्य.
राजहंस-हंस
*
रत्नत्रय निरुपमं नरराजहंसाः संवित्तिदर्शनचरित्रमयप्रकाशम् ।
क्षित्याप्त संसृतिपरिश्रमदुःखदाहं
रत्न-रत्न.
रत्नत्रयं = ऋणु रत्नाना समुहायते. निरुपमं ( मू० निरुपम ) - उपमा-रहित.
त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥ ३९
दर्शन-दर्शन.
चरित्र-थारित्र.
नरराजहंसा:-मनुष्ये।इपी शो. संवित्ति=सम्यग् ज्ञान, यथार्थ मोध.
क्षिति-नाश.
मय- २०३५वाय तद्धित अत्यय. प्रकाश - ते०४.
संवित्तिदर्शनचरित्र मय प्रकाशं = सभ्य ज्ञान, हर्शन
અને ચારિત્રરૂપ છે પ્રકાશ જેનેા એવા.
Jain Education International
१ 'तत्' इति ख- पाठः ।
आप्त ( धा० आपू ) = पामेश. संसृति=संसार. परिश्रम = परिश्रम, वेश.
दुःख–दुः५.
दाह-संताप
क्षित्याप्त संसृति परिश्रमदुःखदाहं नाश भाग्यो छे સાંસારિક પરિશ્રમ સંબંધી દુઃખને સંતાપ જેને વિષે એવા.
पाद-य२५.
पङ्कज भण
वन-वन.
आश्रयिन् = आश्रय सेनार.
त्वत्पादपङ्कजवनाश्रयिणः =तारा यर उभवीव
નતા આશ્રય લેનારા. लभन्ते ( धा० लभ् )=आप्त रे छे.
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/b4c5624724a130272fab8bc2220512286d2069d51fc27ac24f8b414635eb4d50.jpg)
Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224