Book Title: Kavya Sangraha Part 1
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 187
________________ १४८ નેમિભક્તામર [श्रीभावप्रभकृत टीका हे पर !-उत्कृष्ट ! अथवा पर ! शत्रुरिव प्रतिकूलत्वात् । अत्र-अस्मिन् प्रसिद्ध एव पदार्थे त्वं पश्य-विलोकय । हे नेमे ! शशाङ्क:-चन्द्रः कैरविण्या-कुमुद्वत्यां च-पुनर्योत्लाप्रिये-चकोरविहङ्गमे परमां-उत्कृष्टां रति-रागं वितनोति-विस्तारयति । हि-यस्मात् स्नेहान्वितः-प्रीतियुक्तः परिवृढः-स्वामी विमुखः-पराङ्मुखो न भवति । किं कृत्वा ? उभवत् उभयोः-द्वयोः कुमुदिनीचकोरयोरिव आश्रितानां-सेवकानां अभयं-भयरहितं अयनं-मार्ग गृहं वा दृष्ट्वेति । निजस्वामी सेवकानां मार्ग गृहं वा गच्छति सङ्गमार्थ प्रीत्येत्यर्थः । इति राजीमत्या विप्रलम्भाधिकारः (सम्पूर्णः) ॥३४॥ अन्वयः (हे ) पर ! अत्र एव पश्य ! शश-अङ्का कैरविण्यां ज्योत्स्ना-प्रिये च परमां रति वितनोति, हि स्नेह-अन्वितः परिवृढः उभ-वत् आश्रितानां अयनं अभयं दृष्ट्वा विमुखः न भवति । શબ્દાર્થ अत्र-अहिंसा. स्नेह भीति. एव . अन्वित (धाइ)-युत, साहित. पश्य (धा० दृश् )-तुंने. स्नेहान्विता प्रीतिया युत. परमां ( मू० परमा )-Grge. परिवृढः (मू० परिषद्ध )-वामी. पर ! (मू० पर)-(१) श्रेष्ट; (२) हे शत्रु।। विमुखः (मू० विमुख ) विभुम, प्रतिपून. कैरविण्यां (मू. कैरविणी)-मुहिनीत विषे. अयनं (मू० अयन )-ने. ज्योत्स्ना -य--प्रभा, यां:२९. हि भ. प्रिय-प्रिय, वस्खल. दृष्ट्वा ( घा० दृश् ) . ज्योत्स्नाप्रिये-य--अमा प्रिय बने तो विष, अभयं ( मू० अभय )-निर्भय, १५२खित. यारन विषे. भवति (धा. भू)-थाय छे. च-मने. वितनोति (धा तन् विस्तारे थे. नम्नलि. रति (मू० रति ) प्रीतिने. उभ-मे. शश-भृग. वत्:मा. अङ्क थिन, खांन. उभवत्-थेनी मा. शशाङ्कामा छे बांछन त, यद्र.. आश्रितानां (मू० आश्रित ) आय सीधेवाना. લેકાર્થ " हे श्रेष्ठ (स्वामी )! [अथवा ( भा॥ २१॥ त२६ प्रति वाथी ) हे शत्रु!] તું અહિંઆજ જે. ચન્દ્ર કુમુદિની પ્રતિ તેમજ ચકર (પક્ષી) પ્રતિ (કેવી) ઉત્કૃષ્ટ પ્રીતિને વિસ્તાર કરે છે. તેનું કારણ એ છે કે પ્રીતિયુક્ત સ્વામી આ બે (કુમુદિની અને ચકેર)ના જેવા આશ્રિત (જ)માર્ગ [કે તેમનું ગુડ] નિર્ભય જોઇને તેનાથી વિમુખ થતું નથી (અર્થાત त सेना मार्ग अथवा गृह त२३ संगमार्थ तय छ )."---3४ १ सम्पूर्णः' इत्यधिको ख-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224