________________
१४८
નેમિભક્તામર
[श्रीभावप्रभकृत
टीका हे पर !-उत्कृष्ट ! अथवा पर ! शत्रुरिव प्रतिकूलत्वात् । अत्र-अस्मिन् प्रसिद्ध एव पदार्थे त्वं पश्य-विलोकय । हे नेमे ! शशाङ्क:-चन्द्रः कैरविण्या-कुमुद्वत्यां च-पुनर्योत्लाप्रिये-चकोरविहङ्गमे परमां-उत्कृष्टां रति-रागं वितनोति-विस्तारयति । हि-यस्मात् स्नेहान्वितः-प्रीतियुक्तः परिवृढः-स्वामी विमुखः-पराङ्मुखो न भवति । किं कृत्वा ? उभवत् उभयोः-द्वयोः कुमुदिनीचकोरयोरिव आश्रितानां-सेवकानां अभयं-भयरहितं अयनं-मार्ग गृहं वा दृष्ट्वेति । निजस्वामी सेवकानां मार्ग गृहं वा गच्छति सङ्गमार्थ प्रीत्येत्यर्थः । इति राजीमत्या विप्रलम्भाधिकारः (सम्पूर्णः) ॥३४॥
अन्वयः (हे ) पर ! अत्र एव पश्य ! शश-अङ्का कैरविण्यां ज्योत्स्ना-प्रिये च परमां रति वितनोति, हि स्नेह-अन्वितः परिवृढः उभ-वत् आश्रितानां अयनं अभयं दृष्ट्वा विमुखः न भवति ।
શબ્દાર્થ अत्र-अहिंसा.
स्नेह भीति. एव .
अन्वित (धाइ)-युत, साहित. पश्य (धा० दृश् )-तुंने.
स्नेहान्विता प्रीतिया युत. परमां ( मू० परमा )-Grge.
परिवृढः (मू० परिषद्ध )-वामी. पर ! (मू० पर)-(१) श्रेष्ट; (२) हे शत्रु।। विमुखः (मू० विमुख ) विभुम, प्रतिपून. कैरविण्यां (मू. कैरविणी)-मुहिनीत विषे.
अयनं (मू० अयन )-ने. ज्योत्स्ना -य--प्रभा, यां:२९.
हि भ. प्रिय-प्रिय, वस्खल.
दृष्ट्वा ( घा० दृश् ) . ज्योत्स्नाप्रिये-य--अमा प्रिय बने तो विष,
अभयं ( मू० अभय )-निर्भय, १५२खित. यारन विषे.
भवति (धा. भू)-थाय छे. च-मने. वितनोति (धा तन् विस्तारे थे.
नम्नलि. रति (मू० रति ) प्रीतिने.
उभ-मे. शश-भृग.
वत्:मा. अङ्क थिन, खांन.
उभवत्-थेनी मा. शशाङ्कामा छे बांछन त, यद्र..
आश्रितानां (मू० आश्रित ) आय सीधेवाना.
લેકાર્થ " हे श्रेष्ठ (स्वामी )! [अथवा ( भा॥ २१॥ त२६ प्रति वाथी ) हे शत्रु!] તું અહિંઆજ જે. ચન્દ્ર કુમુદિની પ્રતિ તેમજ ચકર (પક્ષી) પ્રતિ (કેવી) ઉત્કૃષ્ટ પ્રીતિને વિસ્તાર કરે છે. તેનું કારણ એ છે કે પ્રીતિયુક્ત સ્વામી આ બે (કુમુદિની અને ચકેર)ના જેવા આશ્રિત (જ)માર્ગ [કે તેમનું ગુડ] નિર્ભય જોઇને તેનાથી વિમુખ થતું નથી (અર્થાત त सेना मार्ग अथवा गृह त२३ संगमार्थ तय छ )."---3४
१ सम्पूर्णः' इत्यधिको ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org