________________
नेमिमक्तामरम् ] નેમિભક્તામર
१४७ ग्रहगणस्य-उडुगणस्य प्रकृतिः कुतोऽस्ति ? नास्तीत्यर्थः । अहमेवं मन्ये । कथंभूता प्रकृतिः ? इति उष्णतां नीता-उष्णत्वं भावि(प्रापि )ता । केन ? मृगेण-लाञ्छन मिषहरिणेन । केन करणभूतेन ? मदेन कस्तूरिकया । इतीति किं ? मत्स्वामी-मम स्वामी चन्द्रः च-पुनः अहं मृगः इमो द्वौ अमुष्या-राजीमत्या मुखनेत्रजितौ-राजीमतीमुखनेत्राभ्यां परामूतो, पीडितावित्यर्थः । इति हेतोः । “मदः कस्तूरिकायां च" इत्यनेकार्थः ॥३३॥
अन्वयः (हे ) ईश | यथा मत्-स्वामी अहं च अमुष्याः मुख-नेत्र-जितौ इति मृगण मदेन उष्णतां नीता विधोः प्रकृतिः मे दाहाय अस्ति, तादृक् ( प्रकृतिः ) विकाशिनः अपि ग्रह-गणस्य कुतः १ इति मन्ये ।
શબ્દાર્થ स्वामिन-पानी, नाथ.
दाहाय ( मू० दाह )-संतापने अय. मत्स्वामी मारे। नाय.
मे (मू० अस्मद् )-भारा. अहं (मू. अस्मद् ).
प्रकृतिः (मू० प्रकृति )=प्रति, २वभाव. च:सने.
ईश! (मू. ईश )= २वामी ! मुख-पहन.
विधोः ( मू० विधु )=य-नी. जित ( धा० जि )-ताये.
यथा-भ. मुखनेत्रजितो मु५ मने नत्र पछतायेस. अस्ति (धा० अस् )-७. अमुष्याः (मू० अदस्)-मानां.
ताटक ( मू० तादृय)-पी. नीता (धानी )- वायसी.
कुता=३५था. उष्णतां (मू० उष्णता)गभी प्रति.
ग्रह-. इति-मेम.
गण-समुहाय. मदेन (मू० मद)२तूरी दा.
ग्रहगणस्य-अहाना समुदायनी. मृगेन ( मू. मृग )२५थी.
विकाशिनः (मु० विकाविन्य मान. मन्ये (धा० मन्)- भानुछु.
अपि-प.
શ્લેકાર્થ હે નાથ ! મારો સ્વામી તેમજ હું આ (રાજીમતી)નાં મુખ અને નેત્ર વડે જીતાયા એથી કરીને કોપાયમાન થયેલા) હરણ વડે કસ્તૂરી દ્વારા ઉષ્ણતાને પામેલી એવી ચન્દ્રની શીતળ) પ્રકૃતિ (પણ) જેમ મારા પરિતાપાર્થે છે, તેવી પ્રકૃતિ પ્રકાશમાન એવા ગ્રહોના સમુદાયની પણ ध्याथी डा श म हुँ भानुं धुं."-33
अत्रैव पश्य परमां पर ! कैरविण्यां
ज्योत्स्नाप्रिये च वितनोति रति शशाङ्कः । स्नेहान्वितः परिवृढो विमुखोऽयनं हि
दृष्ट्वाऽभयं भवति नोभवदाश्रितानाम् ॥ ३४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org