Book Title: Kasturi Prakar
Author(s): Punyapalsuri
Publisher: Parshwabhyuday Prakashan
View full book text
________________
संपर्क नरकैः कलिं च कुशलैर्वैरं सतां संगमैः, प्रीतिं भीतिभरैरघैः परिचयं प्रेमापदां प्रापणैः ।
उद्वेगं विनयैर्नयैरमिलनं चेदीहसे हे सखे !, सत्वव्रातभयंकरं कुरु तदा साटोपमाच्छोदनम् ||११२।।
आक्रन्दा वनवासिनामसुमतां गीतानि तेषामृसक्, कुल्याः कुङ्कुमहस्तका अनुचराः कुराः शुनां राशयः । जन्तुव्रातपलान्यहो रसवती यस्मिन् मृगव्यामहे, श्वभ्रस्त्री परिरभ्यते मृगयुभिः कस्तत्र गच्छेत् सुधीः ।।११३।।
ये नीरं निपिबन्ति निर्झरभवं कुंजे च ये शेरते, ये चाश्नन्ति तृणानि काननभुवि भ्राम्यन्ति येऽहर्निशम् । ये च स्वैरविहारसारसुखिता निर्मन्तवो जन्तवो, हत्वा तान् मृगयासु कः समभच्छुभ्रेषु नाभ्यागतः ।। ११४।।

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140