Book Title: Kasturi Prakar
Author(s): Punyapalsuri
Publisher: Parshwabhyuday Prakashan
View full book text
________________
સત્ય વૃક્રમ . कीर्तों कज्जलकूर्चकं हलमुखं विश्वासविश्वातले, नानानर्थकदर्थनावनघनं कौलीनकेलिगृहम् ।
प्रेमप्रौढपयोदपूरपवनं सन्मानमुस्ताङ्कुरे, कोलं कोलसदाशयोऽद्भूतमतिर्भाषां मृषां भाषते
॥१३६॥
सिंदूरः करिमूनि मंदिरमणिर्गेहे च देहेऽसुमां, स्तारुण्यं चलचक्षुषि द्युतिपतियोम्नि द्विजेशो निशि ।
प्रासादे प्रतिमालिके च तिलकं भूषा यथा जायते, कीर्ते: केलिगृहं तथा तनुमतां वक्त्रे वचः सूनृतम् ।।१३७।।
स्वागतावृत्तम् हानिमेति ददतां धनमुच्चैः, शीलतो भवति भोगवियोगः ।
जायते च तपसा तनुकायें, हीयते किमपि नानघवाक्यैः ।।१३८।।

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140