Book Title: Kasturi Prakar
Author(s): Punyapalsuri
Publisher: Parshwabhyuday Prakashan

View full book text
Previous | Next

Page 126
________________ घर्मांशुम्रहधोरणीष्विव करिवातेष्विवैरावणः, कल्पद्रुः पृथिवीरुहेष्विव फणिश्रेणिष्विवाहीश्वरः । स्व:शैलो धरणीधरेष्विव हयस्तोमेष्विवोच्चैःश्रवा, भाति ख्यातिगृहं गुणेषु विलसनेको विवेकोदयः ।।१६९।। यस्माद्याचकलोककोकरुचिमानर्थः समर्थोदयः, कामश्चेन्द्रियचित्तवृत्तितटिनीप्रोत्कर्षवर्षागमः । धर्मश्च त्रिदिवापुनर्भवभवः प्रादुर्भवत्यज्जसा, नव्योऽयं मुदमातनोतु महतामौचित्यचिंतामणिः ।।१७०।। भक्तिस्तीर्थकृतां नतिः प्रशमिनां जैनागमानां श्रुतिमुक्तिर्मत्सरिणां पुन: परिचितिर्नैपुण्यपुण्यात्मनाम् । अन्येषां गुणसंस्तुतिः परिहृतिः क्रोधादिविद्वेषिणां, पापानां विरती रतिः स्वसुदृशामेषा गतिर्धर्मिणाम् ।।१७१।। Pos / a de d e de dada dance

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140