________________
घर्मांशुम्रहधोरणीष्विव करिवातेष्विवैरावणः, कल्पद्रुः पृथिवीरुहेष्विव फणिश्रेणिष्विवाहीश्वरः ।
स्व:शैलो धरणीधरेष्विव हयस्तोमेष्विवोच्चैःश्रवा, भाति ख्यातिगृहं गुणेषु विलसनेको विवेकोदयः ।।१६९।।
यस्माद्याचकलोककोकरुचिमानर्थः समर्थोदयः, कामश्चेन्द्रियचित्तवृत्तितटिनीप्रोत्कर्षवर्षागमः ।
धर्मश्च त्रिदिवापुनर्भवभवः प्रादुर्भवत्यज्जसा, नव्योऽयं मुदमातनोतु महतामौचित्यचिंतामणिः ।।१७०।।
भक्तिस्तीर्थकृतां नतिः प्रशमिनां जैनागमानां श्रुतिमुक्तिर्मत्सरिणां पुन: परिचितिर्नैपुण्यपुण्यात्मनाम् ।
अन्येषां गुणसंस्तुतिः परिहृतिः क्रोधादिविद्वेषिणां, पापानां विरती रतिः स्वसुदृशामेषा गतिर्धर्मिणाम् ।।१७१।।
Pos
/ a
de
d
e
de dada dance