Book Title: Kasturi Prakar
Author(s): Punyapalsuri
Publisher: Parshwabhyuday Prakashan

View full book text
Previous | Next

Page 116
________________ शार्दूलविक्रीडितवृत्तम् नादित्यादपरः प्रतापनपटुर्नाब्धेः परस्तोयवान्, नैवान्यः पवमानतश्च चटुलो दुष्टो न मृत्योः परः । नैवाग्नेरितरः क्षुधाक्षुभितधीश्चौरः स्मरान्नेतरो, दोषाढ्यान्न परिग्रहात्परमघस्थानं तथा सर्वथा ।। १५४ || धर्मध्यानमधीरयंस्तरुमिव प्रोत्सर्पि कल्पानिलः, प्रीतिं पंकजिनीमिव द्विपपतिर्निर्मूलमुन्मूलयन् । प्रावीण्यं च पयोजिनीपतिमिव स्वर्भाणुराच्छादयन् । श्लाघामेति परिग्रहः किमु कदा कादम्बरीपानवत् ।। १५५।। ગુણ પ્રક્રમ उपजातिवृत्तम् तुम्बेषु चापेषु च मौक्तिकेषु, गुणाधिरोपान्महिमामुदीक्ष्य | कार्यः कदर्यैरिव काञ्चनेषु, यत्नो गुणेष्वेव मनस्विमान्यैः ||१५६ ||

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140