________________
शार्दूलविक्रीडितवृत्तम्
नादित्यादपरः प्रतापनपटुर्नाब्धेः परस्तोयवान्, नैवान्यः पवमानतश्च चटुलो दुष्टो न मृत्योः परः । नैवाग्नेरितरः क्षुधाक्षुभितधीश्चौरः स्मरान्नेतरो, दोषाढ्यान्न परिग्रहात्परमघस्थानं तथा सर्वथा ।। १५४ ||
धर्मध्यानमधीरयंस्तरुमिव प्रोत्सर्पि कल्पानिलः, प्रीतिं पंकजिनीमिव द्विपपतिर्निर्मूलमुन्मूलयन् । प्रावीण्यं च पयोजिनीपतिमिव स्वर्भाणुराच्छादयन् । श्लाघामेति परिग्रहः किमु कदा कादम्बरीपानवत् ।। १५५।।
ગુણ પ્રક્રમ उपजातिवृत्तम् तुम्बेषु चापेषु च मौक्तिकेषु, गुणाधिरोपान्महिमामुदीक्ष्य | कार्यः कदर्यैरिव काञ्चनेषु, यत्नो गुणेष्वेव मनस्विमान्यैः ||१५६ ||