Book Title: Kasturi Prakar
Author(s): Punyapalsuri
Publisher: Parshwabhyuday Prakashan

View full book text
Previous | Next

Page 98
________________ दम्भाम्भोरुहिणीविकाशनविधौ योऽभोजिनीवल्लभो, यो लांपट्यकलाकलापजलधौ पीयूषपादोपमः । यः स्पर्धवसुधारुहालिजलदो यश्चोत्पथप्रस्थितौ, पारीणश्च तमुद्धरं विषयिणां वातं जयन् भद्रभाक् ।।१२७।। mej स प्राज्यैर्खलनैर्विना रसवतीपाकं चिकीर्षः कृधीस्त्यक्त्वा पोतमगाधवार्धितरणं दोभ्र्त्यां विधित्सुश्च सः । बीजानां वपनैर्विनेच्छति स च क्षेत्रेषु धान्योद्गम, योऽक्षाणां विजयैर्विना स्पृहयति ध्यानं विधातुं शुभम् ॥१२८॥ रागद्वेषविनिर्जयाम्बुजवने य: पदिानीनां पतिः, कृत्याकृत्यविवेककाननपयोवाहप्रवाहश्च यः । य: सद्बोधविरोधभूधरशिरःशंबप्रहारोपमः, साम्योल्लासमयं तमिन्द्रियजयं कृत्वा भवानन्दवान् ||१२९।।

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140