Book Title: Kasturi Prakar
Author(s): Punyapalsuri
Publisher: Parshwabhyuday Prakashan

View full book text
Previous | Next

Page 94
________________ પરસ્ત્રીત્યાગ પ્રઝમ शार्दूलविक्रीडितवृत्तम् नो हास्यं सुरतप्रपञ्चचतुरं नालिंगनं निर्भरं, नैवोरोजसरोजयुग्मललुठत् पाणिं प्रमीलामलम् । नो बिंबाधरचुंबनं स्थिरतया कुर्यात् पुमान् प्रेयसीमन्येषां रमयनिकामचकित: कामीति काम्या न ताः ।।१२१।। पौराणां पुरतः प्रपञ्च्य महिमां दत्तः पितृभ्यां स्वयं, यो दत्वा स्वकरं करेण च वृतः सप्तार्चिषां साक्षिकम् । तं हित्वा पतिमीहते यदितरं या कामिनी कामिनं, तन्नूनं कथमात्मसाद्भवति सा स्वच्छंदसंचारिणी ।।१२२।। पूर्णाऽप्यन्यपराभवैकतमसा यत्संगतो ग्रस्यते, प्रादुर्भूतकलंकपंककलित: सुश्लोकशीतद्युतिः । नीचाचारविधौ महानिव भवेदापातमात्रप्रिये, कोऽस्मिन् स्वैरविहारकारिणि सुधीः प्रीत: परस्त्रीजने ।।१२३।।

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140