Book Title: Karmayoga
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
5
૫
( १७३ )
સદાચારનું હે
धर्मव्यवहारकर्माणि सेवस्त्र स्वाधिकारतः । सा व्यवहारrयं सुञ्च धर्मतीर्थस्य जीवकम् ॥ २०९ ॥ वर्णित धर्मसंस्कारा धर्मशास्त्रेषु ये शुभाः । धर्मव्यवहारदाढर्या कर्तव्याः स्वाधिकारतः ॥ २९० ॥ यतितव्यं सदा सद्भिः साधर्म्यभक्तिकर्मसु । लोकानां सुखदं कर्म कर्तव्यं स्वात्मशक्तितः ॥ २१९ ॥ कुर्वन्तः कर्म केऽप्यत्र निष्कर्माणः स्वचितः । निष्क्रियास्ते क्रियावन्तो रागादिभावसंयुताः ॥ २१२ ॥ मार्गानुसारिधर्मस्य द्योतकानि विशेषतः । सेव्यानि धर्मकर्माणि मोक्षसाधकसानवैः ॥ २१३ ॥ मैत्र्यादिभाववृद्धयर्थं विवतश्रत्रियोगतः । विश्वस्मिन् कर्म कर्तव्यं लोकानां पूज्यसज्जनैः ॥ २१४ ॥ सामाजिक हितार्थाय यानि कर्माणि सन्ति वै । सर्वस्वार्थान् परित्यज्य तानि सव्यानि मानवैः ॥ २१५ ॥ मह्यां शान्तिप्रचारार्थं देया सात्विकदेशना । सद्भिः शान्तिप्रवन्वैश्च स्थातव्यं शान्तिकर्मसु ॥ २१६ ॥ दोषयुक्तान् जनान् दृष्ट्वा कर्तव्या करुणा सदा । तेषु गुणप्रचारार्थं वर्तितव्यं स्वशक्तितः ॥ २१७ ॥ आविर्भूता गुणा यस्य क्षमाचा हृदये शुभाः । गुणीभूतो जनः सैव प्रचारयति सद्गुणान् ॥ २१८ ॥ धैर्यौदार्यगुणादीनां प्रादुर्भावो यतो भवेत् । कर्तव्यं तदनुष्ठानं गुणानुरागिभिः शुभम् ॥ २१९ ॥

Page Navigation
1 ... 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821