Book Title: Karmayoga
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 816
________________ - - - - -- - RAdamomat o m ema (७६) શ્રી કમગ થર્વ વેચન mmmmmmm womaamreme -memaamir तत्परत्नाचलरोहणोऽभून्ट्रीमान्मुनीन्दुः सुखसागले गुरु। सम्यक्रियातत्वविशालबुद्धिः शान्तः सुदान्तेन्द्रियवाजिवर्गः ॥८॥ वैराग्यतोऽवाप्यनिजस्वरूपं, क्रियासमृद्धया परिपूर्ण मूर्तिी। संभावनीयोचितवृत्तिशाली, यो माननीयस्तपसा विराजिनाम् ॥९॥ तत्पसंस्थितेनाऽयं बुद्धिसागरसूरिणा। धियापरोपकारिण्या कर्मयोगो विनिर्मिता अशेषजीवार्थविवोधमानु-य॑धायि येनात्मपगयणेन । भव्यात्मनां सिद्धिविधानदक्षो विवेचनात्यः शुमकर्मयोगः ॥११॥ . सत्कर्मयोगप्रगति विधाय, निर्मानमोहा भुवि गव्यजीवाः। निजात्मभावं सुतरां प्रयान्तु, माङ्गल्यमालाच विशेषभन्या ॥ १२ ॥ भवाक्षिबाँध्यकंशशाइसमिते, संवत्सरे माघयुते सुमासे । तिथौ शुभायां भुवि पौर्णमास्यां जगी समाप्तिं कृतिरीशीयम् ॥ १३ ॥ संवत् १९७३ माघशुक्लपूर्णिमायां प्रथमप्रहरे शुभघटिकायां श्रीवीरप्रभुट्टपरंपराने रुगुणगणालंकृत-श्वेताम्बर-तपोगच्छेश-श्रीहीरविजयसूरीश्वरपट्टपरंपरागतसागरगच्छाधिपतिक्रियोद्धारक-श्रीनेमिसागरमुनीश्वरशिप्यचारित्रचूडामणि श्रीरविसागरमुनीश्वरतच्छिष्य श्रीमान् गुरुमुख सागरजीतत्पट्टयारक जैनाचार्य-बुद्धिमागरसूरिविरचित कर्मयोगविवेचन समाप्तम् ।। ॐ ३ शान्तिः ३ - इति श्री कर्मयोग ग्रंथः । Care

Loading...

Page Navigation
1 ... 814 815 816 817 818 819 820 821