Book Title: Jain Sahitya Sanshodhak Part 2
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samaj Puna

View full book text
Previous | Next

Page 36
________________ जैन साहित्य संशोधक [खंड २ २१. प्य शासनं चारु । जहांगीरपतेर्ननु । कारयामासतुर्धर्म । क्रियासर्व सहोदरौ । २२ । शाला पोषधपूर्वा वै यकाभ्यां सा1 २२. विनिर्मिता । अधित्यकात्रिकं यत्र राजते चित्तरञकम् । २३ । समेतशिखरे भव्ये शत्रुञ्जयेदाचले । अन्येष्वपि च तीर्थेषु गि२३. रिनारिगिरौ2 तथा । २४ । सङ्घाधिपत्यमासाद्य । ताभ्यां यात्रा कृता मुदा । महध्दा सर्वसामग्र्या । शुद्धसम्यक्त्त्वहेतवे । २५ । तुरङ्गा२४. णां शतं कान्तं । पञ्चविंशतिपूर्वकम् । दत्तं तु तीर्थयात्रायै । गजानां पञ्चविंशतिः ।२६ । अन्यदपि धनं वित्तं । प्रत्तं संख्यातिगं खलु २५. अर्जयामासतुः कीर्ति। मित्थं तौ वसुधातले । २७ । उत्तुङ्गं गगनालम्बि । सच्चित्रं सध्वजं परम् । नेत्रासेचनकं ताभ्यां । युग्मं चैत्य२६. स्य: कारितम् । २८ । अथ गद्यम् । श्री अञ्चलगच्छे । श्री वीरादष्टचत्वारिंशत्तमे पट्टे । श्रीपावकगिरौं श्रीसीमन्धरजिनवचसा श्रीचक्रे [ श्वरीद ]२७. त्तवराः । सिद्धान्तोक्तमार्गप्ररूपकाः । श्रीविधिपक्षगच्छसंस्थापकाः । श्रीआर्यरक्षित सूरय-१ । स्तत्पदे श्रीजयसिंहसूरि [ २ श्री धर्म घो]२८. पसूरि ३ श्रीमहेन्द्रसूरि ४ श्रीसिंहप्रभसूरि ५ श्री जिनसिंहसूरि ६ श्रीदेवेन्द्रसिंहमूरि ७ श्रीधर्मप्रभसूरि ८ श्री[ सिंहतिलकसू - २९. रि ९ श्रीमहेन्द्रप्रभसूरि १० श्रीमेरुतुङ्गसूरि ११ श्रीजयकीर्तिसूरि १२ । श्रीजय केशरिसूरि १३ श्रीसिद्धान्तसागर [ सूरि १४ श्री भावसा ] ३०. गरसूरि १५ श्रीगुणनिधानसूरि १६ श्रीधर्ममूर्तिसूरय १७ स्तत्पट्टे सम्प्रति विराज___मानाः । श्रीभट्टारक पुरवराः [--------]4 ३१. णयः श्रीयुगप्रधानाः । पूज्य भट्टारक श्री ५ श्री कल्याणसागर सूरय १८ स्तेषामुप देशेन श्रीश्रेयांसजिनविम्बा [ दीना ------] ३२. कुंरपालसोनपालाभ्यां प्रतिष्ठा कारापिता । पुनः श्लोकाः। श्रीश्रेयांसजिनेशस्य विम्बं ___ स्थापितमुत्तमं प्रति [[--------] ३३. णामुपदेशतः । २९ । चत्वारि शतमानानि । सार्धान्युपरि तत्क्षणे । प्रतिष्ठितानि विम्वानि । जिनानां सौख्यकारि [ णाम् । ३०।----] 1 सा शब्द का I चिन्ह २२ वीं पंक्ति में है। 2 गिरिनार० चाहिये था क्यों कि यह शब्द गिरिनगर का अपभ्रंश है। 3 चैत्ययोः चाहिये था। 4 यहां से सात आठ अक्षर टूट गए हैं। 5 यहां से पांच अक्षर टूट गए हैं। 6 सार्दा० लिखा है।

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127