Book Title: Jain Sahitya Sanshodhak Part 2
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samaj Puna

View full book text
Previous | Next

Page 123
________________ जैन साहित्य संशोधक [११ ७३ तत्पट्टे श्री कक्कसूरयः श्री जोधपुरे मंवत् १९९९ वर्षे गच्छाधिपो जातः श्रेष्टि गोत्रे मंत्रि जगात्मजेन मंत्रीश्वर धरमसिंहेन पढ़ महोत्सवो कृतः । ७४ तत्पट्टे श्री देवगुप्त सूरयः श्री श्रेष्टी गोत्रे मंत्रि सहसवीर पुत्रेण संवत् १६३१ मंत्री देवागरेण पढ़ महोत्सवः कृतः । ७९ तत्पट्टे विद्यमान संवत् १६९९ वर्ष चैत्रसुदि १३ सिद्धसूरिर्वभूव श्री श्रेष्टी गोने मंत्रि मुगुट मंत्रि शेखर सर्व विश्व विख्यात राज्यभार धुरंधर मंत्रीश्वर महामंत्रि श्री ठाकुरसिंह विक्रमपुरे महा महोत्सवेन पढ़ महोच्छवो कृतः । ७६ संवत् १६८९ वर्षे फाल्गुण शुद्धि ३ श्री ऋकसूरिर्वभूव । श्री श्रेष्टि गोत्रे मंत्रि मुगुट मंत्रि टाकुरसिंह तत्पुत्र मं० सावलकेन तत्पत्नी साहिवदेन पढ़ महोत्सवो कृतः । संवत् १७२७ वर्षे मृगशिर मुद ३ दिने श्री देवगुप्तमूरिर्वभूव श्रेष्ट गोत्रे मंत्रि ईश्वरदासेन पढ़ महोत्सवो कृतः । ७८ तत्पट्टे श्री सिद्धसूरि संजातः । श्रेष्टि गोत्रे मंत्रि सगतसिंहेन पट्टाभिषेकः कृतः संक्र १७६७ वर्षे मृगशिर सुदि १० दिने जातः । ७९ तत्पट्टे श्री कक्क्सूरिर्वभूव । मंत्रि दोलतरामेन सं० १७८३ वर्षे आसाढ वढि १३ दिने पढ़ महोत्सवो कृतः । ८० तत्पट्टे देवगुप्तसूरि सं० १८०७ वर्षे बभूव । मुहता दोलतरामजीना पढ़ महोत्सवो कृतः । ८१ तत्पट्टे श्री सिद्धमूरिर्वभूव । संवत् १८४७ वर्षे महासुदि १० दिने पट्टाभिषेकः संजातः । मुं० श्री खुशालचंद्रेण पदमहोत्सवो कृतः । तेषां प्रासादात् अहं कल्पवाचनं करोमि । पुनः दीक्षा गुरु प्रसादात् ८२ तत्पट्टे श्रीकक्कसूरिर्वभूव । संवत् १८९१ रा वर्षे चैत्र सुद ८ अष्टमीदिने पट्टाभिषेकः संजातः । वैद्यमुं० टाकुर सुन मुं० सिरदारसिंह गृहे समस्त श्रीसंत्रेन बीकानेर मध्ये पदमहोत्सवः कृतः । O ८३ तत्पट्टे श्रीदेवगुप्तसूरिर्बभूव । संवत् १९०९ वर्षे भाद्रवा सुदि १३ चंद्रवासरे पट्टाभिषेकः संजातः । श्रेष्टि गोत्रे वैद्य मुहता शाखायां प्रेमराजो तस्य परिवारे हठीसिंघजी ऋषभदासजी मेवराजजीकानां उनसँगे गृहीत्वा श्रीफलोधीनगरमध्ये समस्त वैद्य मुहता पट्टाभिषेको कृतः । तेषां प्रासादात् अहं कल्पवाचनां करोमि । ८१ तत्पट्टे श्रीसिद्धसूरिर्बभूव । संवत् १९३९ वर्षे मात्र कृष्ण ११ दिने पट्टाभिषेक संजातः श्रष्टि गोत्रे वैद्यमुहता शाखायां ठाकुर सुत महारावजी श्रीहरि सिंघजी पढ़ महोत्सवः कृतः वृद्ध गृहे मध्ये धांसीवाळा सुरजमलजी हस्तात् समस्त श्रीसंघसहितेन विक्रम पुरमध्ये देवदुप्य राज्य द्वारात् समागता । तेषां प्रासादात् अहं कल्पवाचनां करोमि इति ॥

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127